पृष्ठम्:रामायणमञ्जरी.pdf/३७२

पुटमेतत् सुपुष्टितम्
३६३
रामायणमञ्जरी।


हते त्रिशिरसि क्रुद्धो महापार्श्वः प्रतापवान् ।
गुर्वी गदां समुद्यम्य निष्पिपेप प्लवंगमान् ।। ९२७ ॥
ऋपभस्योरसि गदां स तां त्रिदशभङ्गदाम् ।
अपातयद्यथा संज्ञां कृच्छ्रेण कपिराप्तवान् ॥ ९२८ ।।
जवेनास्य गदां हृत्वा वानरो वरुणात्मजः ।
तथा जघान येनासौ मूर्छितः प्रापतव्यसुः ॥ ९२९ ।।
इति महापार्श्ववधः ॥ ३१ ॥
अतिकायो रथेनाथ सहस्राश्वेन नादिना ।
राहुध्वजेन महता धन्वी राममुपाद्रवत् || ९३० ॥
तमापतन्तमालोक्य रत्नाङ्गदकिरीटिनम् ।
ऊचे विभीषणं रामः कोऽयं शौर्यार्जिताकृतिः ।। ९३१ ।।
विभीपणस्तगवदत्पौलस्त्यस्यायमग्रजः ।
अतिकायो महोत्साहः प्रजापतिवरोर्जितः ।। ९३२॥
एष धैर्यनिधि(मान्सुवृत्तः श्रुतवान्वशी ।
धर्मे नित्यं नये मन्त्रे सत्ये सत्त्वे च विश्रुतः ॥ ९३३ ॥
अवध्यः सर्वभूतानां तरखी मानिनीसुतः ।
गायन्ति यस्य चरितं दिवि देवमृगीदृशः ॥ ९३४ ॥
उक्त विभीषणेनेति चिरं रामस्तमैक्षत ।
गुणलुब्धा विरुद्धेऽपि सादरा एव साधवः ।। ९३५ ॥
अतिकायोऽथ निःशस्त्रमनभीतपराब्बुखान् ।
वर्जयन्युध्यमानानां चकार समरे क्षयम् ।। ९३६ ।।
तेनाहतेपु सैन्येषु शरैरशनिदारुणैः ।
मैन्दद्विविदमुख्यानां बभूवापूर्वसंभ्रमः ॥ ९३७ ।।
तमभ्येत्याथ सौमित्रिरमित्रं त्रिदिवौकसाम् ।
पात्रीचकार वाणानां दीप्तानामिव मन्युना ॥ ९३८ ।।
अतिकायभुजोत्सृष्टान्सायकान्स्तम्भसन्निभान् ।