पृष्ठम्:रामायणमञ्जरी.pdf/३७३

पुटमेतत् सुपुष्टितम्
३६४
काव्यमाला।


चिक्षेप लक्ष्मणः क्षिप्रं वज्राश्रिनिशितैः शरैः ॥ ९३९ ॥
तस्य ज्यातलघोषेण निर्घोपणाशनेरिव ।
बभूव रक्षसां कोऽपि कम्पः कपिमदप्रदः ॥ ९४० ॥
असकृद्विनिकृत्तेषु लक्ष्मणेनाशुकारिणा ।
शरैः शरसहस्रेषु विस्मितोऽभून्निशाचरः ॥ ९४१ ॥
सोऽथ सौमित्रिणा गाढं ललाटे पत्रिणा हतः ।
श्रमस्वस्तारुणोष्णीप इवाभूद्भरिशोणितः ।। ९४२ ।।
रक्षसा सायकेनाथ हतो वक्षसि लक्ष्मणः ।
पुग्यच्छत्र इवाशोकश्चकाशे रुधिरोक्षितः ॥ ९४३ ॥
अथाग्नेयं ससर्जस्मै महास्त्रं राघवानुजः ।
तच्चातिकायः सौरेण चकारास्त्रेण निष्फलम् ।। ९४४ ॥
ऐपीकमभिमन्यास्त्रं जघानास्त्रेण लक्ष्मणः ।
आग्नेयं पवनास्त्रेण प्रतिजघ्ने च तद्रिपुः ॥ ९४५ ॥
ततः सौमित्रिनिर्मुक्ता पत्रिणो वज्रघातिनः ।
अतिकायस्य कवचे ब्राह्मे भग्नाः क्षितिं ययुः ॥ ९४६॥
ब्रह्मदत्तवरं रक्षो ब्रह्मास्त्रेणैव बाध्यते ।
इति कर्णे समभ्येत्य लक्ष्मणं मारुतोऽभ्यधात् ॥ ९४७ ।।
अथ प्रादुश्चकारास्त्रं ब्राह्मं दशरथात्मजः ।
त्रैलोक्यत्रासगुरुणा येन विश्वमकम्पत ॥ ९४८ ॥
तदस्त्रमतिकायस्थ दीप्तायुधपरम्पराम् ।
हत्त्वा जहाराशु शिरः स्फुरन्मुकुटकुण्डलम् ॥ ९४९ ॥
अतिकाये निपतिते शिखरे त्रिदशद्विपाम् ।
ययौ सहस्रधा क्षिप्रं श्वभ्रभ्रप्टेव वाहिनी ॥ ९५० ।।
इत्यतिकायवधः ॥ ३२ ॥
श्रुत्वातिकायप्रमुखान्निहतात्रावणः सुतान् ।
भ्रातरौ च महावीरौ महापार्श्वमहोदरौ ।। ९५१ ।।


१. 'वज्रादि' शा.