पृष्ठम्:रामायणमञ्जरी.pdf/३७४

पुटमेतत् सुपुष्टितम्
३६५
रामायणमञ्जरी।


शोकमन्युसमाविष्टः कष्टं व्यसनमाश्रितः ।
शुशोच साश्रुनयनः काले फलति दुर्नयः ॥ ९५२ ॥
तमुवाचेन्द्रजिद्वीरः शेखरस्त्रिदशद्विपाम् ।
तात विक्रमकालेऽस्मिन्न शोकं कर्तुमर्हसि ॥ ९५३ ॥
शत्रुक्षये भुजाधीने बाप्पैर्नारीजनोचितैः ।
हासायतनमात्मानं कुर्वते हितमानिनः ॥ ९५४ ॥
चिन्ता तवापि निर्मग्ना यदि शत्रुकृता हृदि ।
तत्किमेभियंशोभिर्मे मिथ्याशत्रुजयोर्जितैः ॥ ९५५ ॥
अद्य लोकं विधायाहमवानरमराघवम् ।
अवमानोदधेः पारं गच्छाम्यायुधसेतुना ॥ ९५६ ॥
मेघनादो निगद्येति तूर्णं गत्वा निकुम्भिलाम् ।
असितच्छागकण्ठास्त्रैर्वहिं हुत्वा च पूर्ववत् ।। ९५७ ॥
जगामान्तहितो युद्धमहीं ब्रह्मास्त्रदुर्जयः
जगत्प्रलयसंक्षोभं सहसा दर्शयन्निव ॥ ९५८ ॥
अदृश्यत ततो रात्रिः संहारसहचारिणी।
तस्य मायेव दुर्लक्ष्या कालरात्रिर्बनौकसाम् ॥ ९५९ ।।
घोरा हरिशरीरेषु शस्त्रपातपरम्परा ।
पपात वितता व्योन्नः सर्वतः प्राणहारिणी ॥ ९६० ॥
प्रयरेषु प्लवङ्गेषु शरशूलपरश्वधैः ।
राक्षसैर्भाव्यमानेषु नि?पस्तुमुलोऽभवत् ।। ९६१ ।।
छिन्नजानुशिरोग्रीवैश्युतपादशिरोरुभिः ।
पतितैर्वानरवरैर्दु संचारा बभूव भूः ।। ९६२ ।।
नलनीलसुपेणेषु कुमुदद्रिविदादिपु ।
गवाक्षगजमुख्येपु निहतेषु तरखिषु ॥ ९६३ ।।
हतशेषेषु भग्नेषु शस्त्रवृष्टिनिरन्तरा ।
एकीभूता पपातेव रामलक्ष्मणयोर्युधि ।। ९६४ ॥