पृष्ठम्:रामायणमञ्जरी.pdf/३७६

पुटमेतत् सुपुष्टितम्
३६७
रामायणमञ्जरी।


विभीषणवचः श्रुत्वा कण्ठप्राप्ताल्पजीवितः ।
तं शनैर्जाम्बवानूचे कृच्छ्रेणाल्पतरस्वनः ॥ ९७७ ॥
त्वत्संगमो मे पौलस्त्य दिष्टया प्रचलितायुपः ।
त्वां स्वरेणाभिजानामि न तु पश्यामि चक्षुपा ॥ ९७८ ।।
इष्टसंदर्शनं दानं सुकृतोदीरणं जनैः ।
दीर्घप्रवासे प्राणानां दुःखसंमार्जनं परम् ।। ९७९ ॥
कच्चिज्जीवति तेजस्वी हनुमान्वायुनन्दनः ।
कच्चिन्नु तद्विरहितं निरालोकमिदं जगत् ॥ ९८० ॥
इति क्षपाचरः श्रुत्वा वचस्तस्य विभीषणः ।
तमुवाच धियो ज्ञातुं मारुतेरेच शृण्वतः ।। ९८१ ।।
अहो बत वयं सर्वे निरपेक्षाः स्वजीविते ।
ययोरर्थे न तौ कस्मादार्य पृच्छसि राघवौ ।। ९८२ ॥
प्रभु सुग्रीवमुत्सृज्य युवराज तथाङ्गदम् ।
दयितान्सुहृदश्चान्यान्कस्मात्पृच्छसि मारुतिम् ।। ९८३ ॥
तस्मिन्सनिहिते रामः सर्वथा कुशलास्पदाम् ।
तस्मिन्हते हतं सैन्यं तस्मिजीवति जीवति ।। ९८४ ।।
श्रुत्वैतद्वचनं तस्य यथार्य रावणानुजः ।
उवाच जीवन्नेष त्वां हनुमान्द्रष्टुमागतः ॥ ९८५ ।।
ततोऽभिवाद्य हनुमाजाम्बवन्तं यशोनिधिः ।
ततो बभूव निप्यन्दस्तब्यथाव्यथितेक्षणः ॥ ९८६ ।।
वायुसूनुं स्थितं ज्ञात्वा धृतिमासाद्य जाम्बवान् ।
तमुवाच परं पारं प्राप्तः शोकोदधेरिव ।। ९८७ ।।
एह्येहि हरिशार्दूल गात्रं मे स्पृश पाणिना ।
दिष्टया त्वामक्षततनुं पश्याम्यानन्दद्वान्धवम् ।। ९८८ ।।
सुग्रीवादमुख्यानां कपीनां राघवस्य च ।
घोरे विनाशकालेऽस्मिंस्त्वमेवैकः परायणम् ।। ९८२ ॥