पृष्ठम्:रामायणमञ्जरी.pdf/३७७

पुटमेतत् सुपुष्टितम्
३६८
रामायणमञ्जरी।


सुकृतस्य विवेकस्य हेम्नः साधुजनस्य च ।
उपयोगो विशेषेण कृच्छ्रकाले शरीरिणाम् ॥ ९९० ॥
विलङ्घय जलधिं धीरो हिमवन्तं च भूधरम् ।
सुवर्णशृङ्गमृपभं कैलासशिखरं तथा ॥ ९९१ ॥
दीप्तौषधिं गिरिं दिव्यं तन्मध्ये प्राप्य दुर्गमम् ।
औषधीर्भासुराकाराश्चतस्त्रस्तूर्णमाहर ॥ ९९२ ॥
विशल्या जीवनी वा संधिनी चेति तास्त्वया ।
इहानीताः करिष्यन्ति व्यसनेऽस्मिन्प्रतिक्रियाम् ॥ ९९३ ॥
इति जाम्बवतो वाक्यं निशम्य पवनात्मजः ।
तथेत्युक्त्वा ययौ क्षिप्रमुरुवेगहताचलः ॥ ९९४ ॥
नभसा जतस्तस्य नादेनाकल्पकारिणा ।
लङ्कायां रक्षसां कोऽपि बभूव प्रलयभ्रमः ॥ ९९५ ॥
स हिमाचलमासाद्य व्याप्तं मुनितपोधनैः ।
ब्रह्मकोशं पदं धान्नां रजताद्रिं च सिद्धिदम् ॥ ९९६ ॥
शक्रालयं रुद्रनगं प्रमोक्षं तुरगाननम् ।
ब्रह्मशीर्य यमस्थानं वज्रं वैश्रवणालयम् ॥ ९९७ ॥
सूर्यधाम ब्रह्मपदं कार्नुकं च पिनाकिनः ।
नासां वसुंधरायाश्च कैलासं स हिमाचलम् ॥ ९९८ ।।
स विलचच समादाय दीप्तमौषधिपर्वतम् ।
तूर्णं तद्रहणवासात्सहसान्तर्हितोपधम् ॥ ९९९ ।।
तदन्तर्धानकुपितो नादेनावृत्य रोदसीम् ।
स शृङ्गमोपधिगिरैरुत्पाट्य प्रययौ जवात् ॥ १००० ।।
मुहूर्तेन समासाद्य स्वसैन्यं तेजसां निधिः ।
दिशो वितिमिराः सर्वाश्चकारौपधिरश्मिभिः ॥ १००१ ॥
अथौषधीनां गन्धेन विशल्यौ रामलक्ष्मणौ ।
रूढब्रणौ क्षणात्संज्ञां नष्टशोकाववापतुः ॥ १००२॥


१.स्नेहः शा.