पृष्ठम्:रामायणमञ्जरी.pdf/३७८

पुटमेतत् सुपुष्टितम्
३६९
रामायणमञ्जरी।


आमोदेनौषधिगिरेर्विप्रकीर्णेन वायुना ।
वानरेपु विशल्येपु क्षिप्रं सुप्तोत्थितेष्विव ॥ १००३ ।।
हनुमान्कृतकार्यस्तं दीप्तमौषधिशेखरम् ।
गत्वा निजपदे तूर्णं निक्षिप्य पुनराययौ ॥ १००४ ॥
इत्यौपध्यानयनम् ॥ ३४ ॥
ततः प्रहृष्टाः प्लवगाः परिष्वज्य परस्परम् ।
नादेन चक्रिरे क्षोभं राक्षसक्षयशंसिना ।। १००५ ।।
ते शासनं समासाद्य सुग्रीवस्य महौजसः ।
उल्कासहस्त्रैः प्रज्वाल्य दीप्तां लङ्कां प्रचक्रिरे || १००६ ।।
क्रोधेनेव प्लवङ्गानां निशि सा ज्वालिता पुरी ।
चुक्रोश विदुयत्कान्तारशनानूपुरैरिव ॥ १००७ ।।
वह्वेश्चटचटारावं मुखरस्य प्रधावतः
उत्सवे प्राकृतस्येव संरम्भोऽभूदितस्ततः ।। १००८ ।।
मणिवेश्मसु हृधेपु प्रासादेपु परेषु च ।
ज्वालाहस्तैर्मुहुश्चके संविभागमिवानलः ॥ १००९ ॥
जलाशयेभ्यः सलिलं प्रतिविम्बाग्निपिङ्गलम् ।
समादातुमपि प्राप्तौ न पस्पर्श भयाजनः ॥ १०१० ॥
दीप्ता रामप्रतापेन पुनरुक्तेन चाग्निना ।
निशीथे विबभौ लङ्का तटे हेमगिरेरिव ॥ १० ११ ॥
अनिलोडूलितज्वालाकलापबदनोऽनलः ।
दग्धा न वेति नगरी ददर्शति पुनः पुनः ॥ १०१२ ।।
तेन वहिप्रकाशेन दिगन्तालोककारिणा ।
ग्रस्तेव क्षणदा क्षिप्रं रक्षसां पक्षपातिनी ॥ १०१३ ॥
ततः प्रदीप्तामालोक्य प्राकाराट्टालमालिकाम् ।
लकानल इव क्रोधात्मजज्वाल दशाननः ॥ १०१४ ॥
सैन्येन महता तद्गिरा कुम्भकर्णजौ।
निकुम्भकुम्भौ संग्रामं जग्मतुर्भङ्गदौ द्विषाम् ।। १०१५ ॥