पृष्ठम्:रामायणमञ्जरी.pdf/३७९

पुटमेतत् सुपुष्टितम्
काव्यमाला।


घोरैः प्रवृत्ते समरे रक्षसां वानरैर्निशि ।
उन्मीलिता इव दिशो चभुदीप्तायुधांशुभिः ॥ १०१६ ॥
निर्मर्यादे रणे तस्मिन्नाविष्टेषु भटेष्विव ।
कम्पनः कम्पितारातिर्जघान गदयाङ्गदम् ॥ १०१७ ॥
गदाभिघातपतितः समाश्वस्य प्लवङ्गमः ।।




बाणेनाकर्णकृप्टेन विव्याध द्विविधं(द) हृदि ॥ १०१८ ।।
द्विविधे(दे) भूधराकारे विह्वले पतिते भुवि ।
मैन्दः शिलां समुद्यम्य कुम्भमत्याद्रवद्रुपा ।। १०१९ ॥
क्षिप्तां तां तेन वलिना शिलां विपुलविग्रहः ।
जघान पञ्चभिर्वाणैः कुम्भो मैन्दं च पत्रिणा ॥ १०२० ॥
मूर्छिते पतिते भूमौ मैन्दे हृदि शराहते ।
अङ्गदो मातुलनेहाकुम्भाय प्राहिणोद्रुमम् ॥ १०२१ ॥
कुम्भश्छित्त्वा शरैस्तूर्ण तरुशैलपरस्पराम् ।
अगदं विदधे धन्वी स्रवद्रुधिरनिर्झरम् ॥ १०२२ ।।
शराभिघाताकुलिते मूर्छिते वालिसंभवे ।
कुम्भमभ्याद्रवत्कोपारकपयो जाम्बवन्मुखाः ॥ १०२३ ॥
ते कुम्भशरवर्षेण वृता निःस्पन्दविग्रहाः ।
नैवाभिमुखमाजग्मुः प्रययुनं च लज्जया ॥ १०२४ ॥
ततोऽभिपत्य सुग्रीवः सालतालशिलाशतैः ।
क्षिप्तैश्चकार ककुभः कुम्भक्रोधान्निरन्तराः ।। १०२५ ॥
छित्त्वा द्रुमशिलाः कुम्भः शरैरापूर्य सर्वतः ।
वीरश्चकार सुग्रीवं सूर्यं मेघैरिवावृतम् ॥ १०२६ ॥
सुग्रीवो रथमाप्लुत्य कराभ्यां तस्य कार्मुकम् ।
द्विधा विधाय प्रोवाच धीरो युध्यस्व राक्षसौ ॥ १०२७ ।।


१. त्रुटिचिह्नं तु पुस्तकेषु न दृश्यते, तथापि संदर्भभङ्गेनानुमीयते त्रुटि:.