पृष्ठम्:रामायणमञ्जरी.pdf/३८१

पुटमेतत् सुपुष्टितम्
३७२
काव्यमाला।


स शरैरशनिस्पर्शैविदार्य हरिवाहिनीम् ।
क्व रामः क्व च सौमित्रिरित्यपृच्छन्परान्मुहुः ॥ १०४० ॥
ततो राघवमासाद्य कर्णान्ताकृष्टकार्मुकम् ।
सोऽब्रवीदद्य गच्छामि पारं पितृवधात्क्रुधः ॥ १०४१ ॥
शरवृष्टिं तदुत्सृष्टां छित्त्वा रामः शितैः शरैः ।
सूतं रथं धनुश्चास्य चिच्छेदाङ्गुतविक्रमः ॥ १०४२ ।।
स शूलं राघवायोग्रं चिक्षप ज्वलनप्रभम् ।
ददृशुस्त्रिदशास्तच्च कृत्तं रामशरैस्त्रिभिः ॥ १०४३ ॥
शूलभङ्गक्रुधा क्षिप्रं मुष्टिमुद्यम्य राक्षसः ।
दष्टौप्टस्तिष्ठ तिठेति गर्जन्राघवमाद्रवत् ॥ १०४४ ॥
ततः प्रादुश्चकारोग्रमस्त्रं रामो विभावसोः ।
निर्भिन्नहृदयो येन निपपात निशाचरः ॥ १०४५ ॥
इति मकराक्षवधः ॥ ३७॥
मकराक्षे हते कोपादिन्द्रजिद्विजयोर्जितः ।
पुनरभ्याययौ युद्धभुवं रक्षोवलैर्वृतः ॥ १०४६ ॥
आवृते राक्षसानीके बद्धप्लक्षैः प्लवंगमैः ।
चकार तेषां संहारं क्रुद्धो रुद्र इवेन्द्रजित् ॥ १०४७ ।।
एकेनैकेन वाणेन वानरान्नव सप्त च ।
दारयन्प्रधने धन्वी यातुधानश्चचार सः ॥ १०४८॥
गन्धमाध(द)नमुख्येपु नलनीलाङ्गदादिपु ।
तद्वाणभिन्नदेहेषु विद्रुतेपु दिशो दश ॥ १०४९ ॥
पुनः प्रविश्य नगरं पितुरादाय शासनम् ।
पूर्वोक्तेनैव विधिना हुत्वा तूर्ण हुताशनम् ।। १०५० ॥
अन्तर्हितः स्वमुत्पत्य रथी ब्रह्मास्त्रदुर्जयः ।
प्रययाविन्द्रजिद्वीरो यत्र रामः सलक्ष्मणः ॥ १०५१ ॥
स ववर्ष शरासारं तयोरुपरि दुःसहम् ।
येन बाणमयो लोकः क्षणेनाभून्निरन्तरः ॥ १०५२ ॥