पृष्ठम्:रामायणमञ्जरी.pdf/३८२

पुटमेतत् सुपुष्टितम्
३७३
रामायणमञ्जरी।


रामसौमित्रिविशिखैरनासादितराक्षसैः ।
निर्वृते शस्त्रसंघाते विस्मयोऽभूहिवौकसाम् ।। १०५३ ॥
ततो निर्विविघेरैिः शरैः शिखरिभेदिभिः ।
इन्द्रजिद्भुजनिर्मुक्तैस्तावदृश्यौ बभूवतुः ॥ १०५४ ॥
सर्वभूतक्षयभयान्निवार्य करुणानिधिः ।
ब्रह्मास्त्रं नाम सौमित्रिं रामः सेहे शरोत्करम् ॥ १०५५ ।।
रथे मायामयीं सीतां कृत्वा कपटविग्रहः ।
अथेन्द्रजित्कृपाणेन कृपणां हन्तुमुद्ययौ ॥ १०५६ ॥
गिरिशृङ्गं समुद्यम्य तं मारुतिरभिद्रुतः ।
ददर्श मेरुसंभ्रान्तस्तत्सीतावधवैशसम् ॥ १०५७ ॥
घोरं नृशंस पापिष्ठ विषमं कर्म मा कृथाः ।
इति ब्रुवाणो हनुमान्साश्रुनेत्रस्तमाद्रवत् ॥ १०५८ ॥
सानुगं मारुतसुतं कोपादावार्य सायकैः ।
खङ्गेन हत्वा साक्रन्दा सीतां चिक्षेप राक्षसः ।। १०५९ ॥
इति मायासीतावधः ।। ३८ ॥
तदृष्ट्वा मलिनं कर्म मारुतिः पिशिताशिनः ।
उत्ससर्न जवात्प्राज्यभुजः शैलोपमा शिलाम् ॥ १०६० ।।
तां दृष्ट्वेन्द्रजितः सूतो रथं वश्यतुरङ्गिणम् ।
हित्वा दूरापसारेण व्यक्तां चक्रे महाशिलाम् ॥ १०६१ ॥
सा दुराशेव विपुला शिला निष्फलतां गता।
भूमिं भित्त्वासिवेगेन गुर्गी पातालमाविशत् ।। १०६२ ।।
क्रोधशोकाभिभूतानां हरीणां सह राक्षसैः ।
शरीरनिरपेक्षाणां घोरं युद्धमवर्तत ।। १०६३ ।।
ततो निकुम्भिलां गत्वा होमं कर्तुं प्रचक्रमे ।
महारम्भेण विधिना विजयायेन्द्रजिद्द्विषाम् ॥ १०६४ ।।
प्रजज्वालानलस्तस्य यागे मन्त्राभिसंस्कृतः ।
दैत्यशोणितसंसिक्तस्फुरदिन्द्रायुधद्युतिः ।। १०६५ ॥