पृष्ठम्:रामायणमञ्जरी.pdf/३८३

पुटमेतत् सुपुष्टितम्
३७४
काव्यमाला।


सर्वात्मना सन्निविष्टान्प्राणत्यागकृतक्षणान् ।
वध्यमानान्कपिवरानुवाच पवनात्मजः ॥ १०६६ ॥
उत्सृज्य राक्षसभयं नियतध्वं प्लवङ्गमाः ।
यदर्थमयमुद्योगः सैव सीता हता सती ॥ १०६७ ॥
निवेद्य वृत्तं रामाय वयं भाग्यतिरस्कृताः।
यथोचितं करिष्यामः स यत्पूर्व करिष्यति ॥ १०६८ ॥
इत्युक्त्वा महतीं सेनां विनिवर्त्य शनैः कपिः ।
शोकाभितप्तः प्रययौ सानुगो यत्र राघवः ॥ १०६९ ॥
साहाय्ये रघुनाथेन विसृष्टं बहुभिर्बलैः ।
दृष्ट्वा पुरः समायान्तं जाम्बवन्तं सहानुगः ॥ १०७० ॥
तेनैव सह संप्राप स रामं सानुलोचनः ।
वाग्वज्रपाते स क्षिप्रं नैव स प्रतिभोऽभवत् ॥ १०७१ ॥
वृत्तं कपिबलैयुद्ध श्रमश्वासप्रयासितैः ।
दृष्ट्वा मारुतिमायान्तं राधवः सादरोऽभवत् ॥ १०७२ ।।
तमुवाच ततो धैर्य विहाय हरिपुंगवः ।
दुर्जनेनेव शोकेन महता मुखरीकृतः ॥ १०७३ ॥
तमसामास्पदीभूतस्त्यक्तधैयोंचितस्थितिः ।
त्वामहं दुःसहं देव विज्ञापयितुमुद्यतः ॥ १०७४ ।।
संहारसारे संसारे ते धन्याः सुखभागिनः ।
अदृष्ट्वैव क्षयं यान्ति दुःखं प्रियजनस्य ये ॥ १०७५ ।।
हता शक्रजिता सीता कोशन्ती करुणखना।
विनष्टचेष्टैरस्माभिर्नृशंसैरवलोकिता ॥ १०७६ ।।
इति श्रुत्वैव सहसा मोहेन महता हतः ।
पपात भूमौ काकुत्स्थः स्त्रस्तबाणशरासनः ॥ १०७७ ॥
तं परिप्वज्य पतितं भुजाभ्यामथ लक्ष्मणः ।
उवाच निष्फलः क्लेशः समन्तात्खिन्नमानसः॥१०७८ ।।