पृष्ठम्:रामायणमञ्जरी.pdf/३८४

पुटमेतत् सुपुष्टितम्
३७५
रामायणमञ्जरी।


अहो बत सदाचारे लोको मिथ्यैव सादरः ।
पण्डस्येव सुतो यस्य कश्चिन्नास्ति फलोदयः ॥ १०७९ ॥
धिग्धर्मं यददुःखार्दा धार्मष्ठा दुःखभागिनः ।
नमः पापाय संसक्तो यस्मिन्सात्युदयो जनः ॥ १०८० ॥
आर्येण धर्मो मिथ्यैव क्लेशाय परिरक्षितः ।
किं तेन कृच्छूकालेषु यो न रक्षति धीरताम् ।। १०८१ ॥
धर्मानुरोधादार्येण त्यक्तं राज्यं पितुर्गिरा ।
विनष्टो यत्परित्यागादर्थोऽनर्थनिबर्हणः ॥ १०८२ ।।
विपन्नार्थस्य सहसा कुलीनस्यार्यचेतसः ।
मन्दाग्नोरिव वर्धन्त दोषाः शोषाय केवलम् ॥ १०८३ ।।
निवर्तन्ते दरिद्राणां प्रवर्तन्ते ससंपदाम् ।
धनाधीनाः क्रियाः सर्वा वेश्या इव शरीरिणाम् ।। १०८४ ॥
अन्धः संदर्शनस्येव बधिरः श्रवणस्य वा ।
स्मृत्वा क्रियाकलापस्य दरिद्रो दीर्यते शुचा ॥ १०८५ ।।
शीलं तेषां कुलं तेषां तेषामेव प्रगल्भता ।
भूतिर्विभूषणं येषां गजेन्द्राणामिवोज्ज्वला ।। १०८६ ।।
यशस्तेजः श्रुतं रूपं वयः प्रज्ञा कुलं धनम् ।
धनेन लभ्यते सर्व धनमेतैर्न लभ्यते ॥ १०८७ ॥
वालकः केलिलीलासु संभोगावसरे युवा ।
वृद्धः संमानपूजासु धनवानेव नापरः ॥ १०८८ ॥
लज्जया निर्धनो बन्धुः पर इत्युच्यते जनैः ।
परैः परोऽभिमानार्थमीश्वरो वन्धुरुच्यते ॥ १०८९ ।।
मित्राणां बान्धवानां च न ते जीवन्ति जन्तवः ।
वित्तं न विद्यते येषां जीवितस्यापि जीवितम् ॥ १०९० ॥
धर्मकामौ हतौ तेन येन नोपार्जितं धनम् ।
छिन्नं पुष्पफलं तेन मूलं येन हतं तरोः ॥ १०९१ ।।


१. "पण्डस्येव' शा०. २. 'स्तेषां शा.