पृष्ठम्:रामायणमञ्जरी.pdf/३८५

पुटमेतत् सुपुष्टितम्
३७६
काव्यमाला।


जनास्त्यजन्ति स्वजनं नोन्मत्तं न च कुष्ठिनम् ।
धनहीनो प्रयत्नेन पुत्रेण त्यज्यते पिता ॥ १०९२ ।।
सादरो न दरिद्रस्य जनः सर्वगुणैरपि ।
शिल्पिनश्छिन्नहस्तस्य स्नानशीलवतैरिव ॥ १०९३ ॥
राज्यं संत्यजता त्यक्तं सर्वमार्येण सर्वदा ।
सीताहरणदुःखस्य वनवासो हि कारणम् ॥ १०९४ ।।
उत्तिष्ठ रघुशार्दूल पश्य पौलस्त्यनं मया ।
निहतं युधि दर्पान्धं लङ्कां दग्धां च सायकैः ॥ १०९५ ॥
लक्ष्मणेनेत्यभिहिते युद्धासक्तो विभीषणः ।
संघातं विपुलं दृष्ट्वा शनैस्तं देशमाययौ ॥ १०९६ ॥
स विलोक्य स्थितं रामं भूतलाखण्डलं भुवि ।
सिच्यमानं हरिवरैर्जलैरुत्पलगन्धिभिः ॥ १०९७ ॥
किमेतदिति तान्पृष्ट्वा श्रुत्वा सीतां तथा मृताम् ।
धिगेतदिति सासूयमवदत्सस्मिताननः ॥ १०९८ ॥
देवोत्तिष्ठ न तां हन्ति कश्चिज्जीवति रावणे ।
तस्य तत्प्रणये वाञ्छा न हतस्यापि शाम्यति ।। १०९९ ॥
इयं तु महती चिन्ता संप्रवृत्तो यदिन्द्रजित् ।
निकुम्भिलायां हुत्वानि घोरे संहारकर्मणि ॥ ११०० ॥
न त समाप्तकर्माणं जेतुं शक्ताः सुरासुराः ।
कर्मण्यपूर्णे तस्याशु क्रियतामुद्यमो वधे ॥ ११०१ ॥
तूर्ण प्रयातु तं हन्तुं सौमित्रिस्तव शासनात् ।
हता मायामयी सीता शोकं मिथ्यैव मा कृथाः ॥ ११०२ ॥
अपूर्णे यागसमये यस्त्वामेष्यति युद्धधीः ।
वध्योऽसि तस्येत्यवदत्पूर्वमिन्द्रजितं विधिः ॥ ११०३ ॥
विभीपणस्येति वचः सत्यार्थ रघुनन्दनः ।
निशम्य शान्तसंतापस्तथेति प्रत्यपद्यत ॥ ११०४ ॥
इति रामाश्वासनम् ॥ ३९ ॥