पृष्ठम्:रामायणमञ्जरी.pdf/३८६

पुटमेतत् सुपुष्टितम्
३७७
रामायणमञ्जरी।


ततः प्लवगसैन्येन वृतो राघवशासनात् ।
प्रययौ लक्ष्मणो योद्धुं संनद्धो रावणात्मजम् ।। ११०५ ।।
गत्वा विभीषणादिष्टवर्त्मना स निकुम्भिलाम् ।
ददर्श राक्षसव्यूहं मेघसंघातसंनिभम् ॥ ११०६ ॥
तत्ततो राक्षसानीकं विभीषणगिरा शरैः ।
विदार्येन्द्रजितश्चक्रे स सुदृश्यां क्रतुक्षितिम् ॥ ११०७ ।।
दारितं लक्ष्मणशरैर्यानरैश्च प्रहारिभिः ।
खसैन्यमिन्द्रजिदृष्ट्वा यागमुत्सृज्य निर्ययौ ॥ ११०८ ॥
असमाप्ते मखविधौ निर्गते रावणात्मजे ।
वभूव समरे घोरे सैन्ययोः सुभटक्षयः ॥ ११०९ ॥
विचित्ररत्नकवचः किरीटी रत्नकुण्डलः ।
रथेन घोरघोपेण मारुतिं समुपाद्रवत् ॥ १११० ॥
दृष्ट्वेन्द्रजितमायातं बिभीपणनिवेदितम् ।
आकृष्टचापरतस्याशु सौमित्रिः पुरतोऽभवत् ।। ११११ ।।
लक्ष्मणस्यान्तिके दृष्ट्वा धीसहायं विभीषणम् ।
कोपादुवाच सासूय इन्द्रजित्प्रज्वलन्निव ॥ १११२ ॥
कुलमानसदाचारभ्रष्टः शोच्योऽसि वालिश ।
स्वजनं यत्परित्यज्य शत्रूणां भृत्यतां गतः ॥ १११३ ॥
मानावमाननियन्त्रस्नेहभूः क निजो जनः ।
क्क परः प्रस्तुतोदारपूजाशैथिल्यशल्यकृत् ॥ १११४ ॥
न दुर्जनोऽपि स्वजनस्त्याज्योऽमिजनगौरवात् ।
सुसेवितोऽपि सुजनो न स्वास्किल परः सदा ॥ १११५ ॥
लिग्धं परिचितं त्यक्त्वा प्रयान्ति चपलाः परम् ।
परस्य भाजने मृष्ट जनो जानाति भोजनम् ॥ १११६ ॥
स्वजनं यः परित्यज्य प्रयाति निरपत्रपः ।
परस्य स कथं मित्रं भविष्यति निजो जनः ॥ १११७ ॥