पृष्ठम्:रामायणमञ्जरी.pdf/३८८

पुटमेतत् सुपुष्टितम्
३७९
रामायणमञ्जरी।


तं विवर्णमुखं दृष्ट्वा हृदयज्ञो विभीषणः ।
उवाच लक्ष्मणं भग्नः शत्रुस्ते वधमर्हति ॥ ११३१ ॥
ततः कार्मुकमाकृष्य सौमित्रिः शत्रुसूदनः ।
रजनीचरराजस्य पुत्रं पत्रिमयं व्यधात् ॥ ११३२ ॥
स लक्ष्मणशरैर्विद्धः संज्ञां कृच्छ्रेण मीलितः ।
समासाद्य निरालोकाः कुर्वन्वागीदेशो दश ।। ११३३ ॥
हनुमत्प्रमुखान्वीरान्विदार्य सविभीषणान् ।
लक्ष्मणस्येन्द्रजिच्चक्रे स मृगस्येव पञ्जरम् ॥ ११३४ ॥
तस्य हेममयं दीप्तं कवचं राघवानुजः ।
चिच्छेद विशिखै त प्रतापमिव रक्षसः ।। ११३५ ।।
स विध्वस्ततनुत्राणः स्रवद्रुधिरनिर्झरः ।
उदधेर्विदधे रक्ततटिनीनवसंगमम् ।। ११३६ ॥
स तीवक्रोधविधुरः प्रवृद्धचरितो रणे ।
चकार कपिसंहारं निजदोर्दण्डतोमरैः ॥ ११३७ ॥
ततो विभीषणगिरा चक्रुस्तीव्रपराक्रमाः ।
जाम्बवन्मारुतिमुखाः संक्षयं रक्षसां क्षणात् ॥ ११३८ ॥
सोत्साहान्धिपुलोत्साहस्तानुवाच विभीषणः ।
विलोक्येन्द्रजितं युद्धे वर्धमानमिवानलः ।। ११३९ ।।
हन्यतां राक्षसबलं भवद्भिर्बलवत्तरैः ।
अल्पावशेष कार्येऽस्मिन्विलम्बो नात्र वः क्षमः ॥ ११४० ॥
खयं निसूदयाम्येष समरे भातुरात्मजम् ।
राघवार्थं ममाकार्यं लोके किंचिन्न विद्यते ।। ११४१ ।।
उपेक्षितो दहत्येप क्षणेनैव प्लवंगमान् |
स्वहस्तेन वधस्तस्य स्वयं मे जायते घृणा ॥ ११४२ ॥
इत्युक्त्वा राक्षसचमूं राक्षसेन्द्रानुजः स्वयम् ।
जघान घननिर्घोषेर्बाणैरशनिगौरवैः ॥ ११४३ ॥