पृष्ठम्:रामायणमञ्जरी.pdf/३८९

पुटमेतत् सुपुष्टितम्
३८०
काव्यमाला।


तं शरैरशनिस्पर्शैः शीघ्रं संपूर्य शक्रजित् ।
सायकाचितसर्वाङ्गं विदधे लक्षणं पुनः ॥ ११४४ ।।
तयोरत्यद्भुतं युद्धं जम्भारिप्रमुखाः सुराः ।
द्रष्टुं समाययुः सर्वे विमानोद्भासिताम्बराः ॥ ११४५ ॥
तयोराधानसंधानलक्ष्यलाघवसौष्ठवे ।
ददर्श नान्तरं कश्चिद्वैचित्र्ये कृतहस्तयोः ॥ ११४६ ॥
त्रस्तेषु सुरसिर्विसंधेपु पिहिते रचौ ।
तमसा संवृताः प्रापुः प्रलयोपद्रवं दिशः ॥ ११४७॥
ततः शरेण सौमित्रिः सूतं तस्य न्यपातयत् ।
विमुक्तसंयमाननुः प्लवगाश्च तुरङ्गमान् ॥ ११४८ ।।
विरथो रावणसुतः शरैराच्छाद्य लक्ष्मणम् ।
विभीषणवधायोग्रं याम्यमस्त्रमथासृजत् ॥ ११४९ ॥
कुवेरास्त्रेण सौमित्रिस्तदस्त्रं शत्रुदारणम् ।
अभिहत्याददे रौद्रं महास्त्रं वज्रिणार्पितम् ॥ ११५० ॥
सत्यधर्मास्पदं रामो यदि सत्येन तेन मे।
अस्त्रं प्रयातु साफल्यमित्युक्त्वा समसर्जयत् ॥ ११५१ ॥
तेनोत्कृत्तं महास्त्रेण पपातेन्द्रजितः शिरः ।
लडद्विम्बितमार्तण्डमण्डलोचण्डमण्डलम् ॥ ११५२ ॥
इतीन्द्रजिद्वधः ॥ ४०॥
प्रतापेन प्रभावेण महत्त्वेन च विश्रुतः ।
तेजस्विषु सहस्रांशुर्वरो यश्च सुरारिपु ॥ ११५३ ॥
तस्मिञ्जगत्रयीशत्रौ वीरे सौमित्रिणा हते ।
प्रवृत्तस्त्रिदशैस्तूर्णं बभूव भुवनोत्सवः ॥ ११५४ ॥
हरीणां हर्षमत्तानां प्रभन्नानां च रक्षसाम् ।
तदभूधरव्यापी निस्खनो लोमहर्षणः ॥ ११५५ ।।
विभीषणप्रभृतिभिर्मारुतिप्रमुखैः सह ।
हतामित्रो ययौ द्रष्टुं सौमित्रिस्तूर्णमग्रजम् ॥ ११५६ ॥