पृष्ठम्:रामायणमञ्जरी.pdf/३९१

पुटमेतत् सुपुष्टितम्
३८२
काव्यमाला।


स मूलकारणं मत्वा सीतामिन्द्रजितो वधे ।
आकृष्टखङ्ग्स्तां हन्तुमशोकवनिकां ययौ ।। ११७० ।।
करालकरवालोग्रं तं दृष्ट्वा क्रुद्धमागतम् ।
दशाननसहस्राणि दिक्षु सीता व्यलोकयत् ॥ ११७१ ॥
सीतां व्यवसितुं हन्तुं रावणं क्रोधमूर्छितम् ।
उवाच दोामाकृप्य सुपार्थो वृद्धराक्षसः ॥ ११७२ ॥
अवदाततरे जन्म कुले कमलजन्मनः ।
विश्रुतं चरितं दिक्षु निजगद्विजयोर्जितम् ॥ ११७३ ॥
श्रुतिः श्रुतवती शान्ता मतिर्मानोन्नतं शिरः ।
यथा तव तथान्यस्य कस्य लोके विलोक्यते ।। ११७४ ।।
स त्वं सत्त्ववतामयः स्त्रीवधे कथमुद्यतः ।
द्विजोत्तमः सुरापाने श्रोत्रियः श्रुतवानिव ।। ११७५ ।।
श्रुतं विवेकः कारुण्यं दमः साधुसमागमः ।
मोहप्रपञ्चे पञ्चैते पापसंचयवञ्चकाः ॥ ११७६ ॥
त्यजैतामवलां वाला मा कृथाः कीर्तिविप्लवम् ।
हतो यैरिन्द्रजिद्वीरः कोपस्तेपु निपात्यताम् ॥ ११७७ ॥
सुपार्श्वनेत्यभिहित विनिवृत्य दशाननः ।
आदिदेश निजानीकं सज्जः संग्रामकर्मणि ॥ ११७८ ॥
ततो विनिर्ययुधौरा राक्षसा युद्धदुर्मदाः ।
मेघव॑स्ता इव दिशः कुर्वन्तो गजवाजिभिः ॥ ११७९ ।।
उदिते तिग्मकिरणे युद्धं तेषां प्लवंगमैः ।
अवर्तताश्मशस्त्रास्त्रनिर्धर्षामलपिङ्गलम् ॥ ११८० ॥
शतं शतं वानराणामेकैकस्य तु रक्षसः ।
अदृश्यता संसक्तनखदन्तप्रहारिणाम् ॥ ११८१ ।।
ततः प्रविततं दिक्षु राक्षसक्षयदीक्षितम् ।
चुकूज चापं रामस्य विरामस्यास्य संपदाम् ॥ ११८२ ।।


१. 'ग्रस्ता' शा०.