पृष्ठम्:रामायणमञ्जरी.pdf/३९२

पुटमेतत् सुपुष्टितम्
३८३
रामायणमञ्जरी।


अर्धोद्धृतैश्च कृष्टैश्च निप्पतद्भिश्च निर्गतैः ।
रामवाणच्युतैर्वाणैर्नादृश्यन्त दिशो दश ॥ ११८३ ॥
हतो हस्ती च्युतः सप्तिरयमुन्मथितो रथः ।
इत्यभूद्विपुल: शब्दो राक्षसानामितस्ततः ।। ११८४ ॥
ते शराशनिनिर्भिन्ना दिवि दिक्षु महीतले ।
क्षणं रामसहस्राणि ददृशुर्भयविद्रुताः ॥ ११८५ ॥
नाश्यत रणे रामश्चक्रं दीप्तमदृश्यत ।
हेमपृष्ठस्य धनुषो दिक्षु भ्रान्तस्य केवलम् ॥ ११८६ ॥
तेन संमोहनास्त्रेण मोहितास्ते निशाचराः ।
जघ्नुः परस्परं शक्तिशूलप्रासासिपट्टिशः ॥ ११८७ ।।
छिन्नोरुबाहुचरणैः स्तव्धवक्रशिरोधरैः ।
निःसंचाराभवद्भूमिः पतितैः पिशिताशिभिः ॥ ११८८ ।।
हतेषु रक्षोलक्षेषु भनेषु भुजशालिषु ।
हतशेषा ययुस्तूर्णं यत्रास्ते दशकन्धरः ॥ ११८९ ।।
इति रामास्त्रयुद्धम् ॥ ४१ ॥
ततो निहतनाथानां क्षणदाचरयोपिताम् ।
उदभूच्छोकतप्तानां प्रलापः करुणस्वनः ॥ ११९० ।।
अहो बत हृता सीता शिखेवामेर्मनस्विनी ।
रक्षसां राक्षसेन्द्रेण क्षयायैव प्रमादिनी ॥ ११९१ ॥
को हि रामस्य समरे शक्तः सोढुं शराशनिम् ।
याता नक्तंचरा यस्य प्रतापानिपतङ्गताम् ॥ ११९२ ।।
कष्टं प्राणप्रवासाय कृतं रामाय विप्रियम् ।
विराधखरमारीचप्रमुखैः क्षणदाचरैः ।। ११९३ ॥
न केनचिदयं रामः कथितो रावणस्य किम् ।
यस्य ज्यातलनिर्घोषैर्गीयते धनुपा यशः ॥ ११९४ ।।
केतुतां चालिकङ्कालं कोपकापालिकस्य यः ।
निनाय स कथं रामो राक्षसेन्द्रेण न श्रुतः ॥ ११९५ ॥