पृष्ठम्:रामायणमञ्जरी.pdf/३९३

पुटमेतत् सुपुष्टितम्
३८४
काव्यमाला।


सेतुबन्धानुबन्धेन लङ्कासंरोधवन्धुना ।
कुम्भकर्णवधेनापि न प्रबुद्धो दशाननः ॥ ११९६ ॥
शिरश्छेदोपमेनापि वधेनेन्द्रजितः परम् ।
लाभोऽयं यदि पौलस्त्य शेषं युद्धं समाप्यते ॥ ११९७ ॥
इयं रामशरैर्लङ्का प्राकाराजालकेलिभिः ।
स्पष्टीकृता कृतान्तस्य दुर्गमार्गनिराकुला ॥ ११९८ ॥
इत्युच्चचार विपुलप्रलापो जननिस्वनः ।
रामाप्रलापदग्धानां राक्षसानां गृहे गृहे ॥ ११९९ ।।
क्रुद्धस्तं शव्दमाकर्ण्य सामात्यो राक्षसेश्वरः ।
निर्ययौ रथसंघातरेणुग्रस्तनभस्तलः ॥ १२०० ।।
ततो बभूव भूतानां भयकृद्भूमिकम्पनः ।
गम्भीरारम्भसंरम्भो विमर्दः कपिरक्षसाम् ।। १२०१ ।।
रणे रावणनाराचनिचयैरायतोज्झितैः ।
वज्राहता इव नगाः पेतुर्वानरयूथपाः ॥ १२०२ ॥
यत्र यत्र प्रतापोग्रपौलस्त्याप्ताः शिलीमुखाः ।
तत्र तत्रोदभून्नादः प्रधानवधसूचनः ॥ १२०३ ॥
दशग्रीयभुजोत्सृष्टशरकृत्तभुजाननैः ।
वानरैः पतितै मिरभूमिर्वाजिनामभूत् ॥ १२०४ ॥
लकेश्वरशरासारदारिते हरिमण्डले ।
ददर्श राघवौ दूरादाकृष्टोरुशरासनौ ॥ १२०५ ॥
स तौ सावेगमभ्येत्य मण्डलीकृतकार्मुकः ।
चकार शरनीहारैश्चन्द्रसूर्याविवावृतौ ॥ १२०६ ॥
क्षिप्त राक्षसराजेन द्वीप्तां वाणपरम्पराम् ।
चिच्छेद राघवः क्षिप्रं चन्द्राधवदनैः शरैः ॥ १२०७ ॥
घोरे व्यतिकरे तस्मिन्सुभटप्राणहारिणि ।
जधान रावणामात्यौ विरूपाक्षमहामुखौ ॥ १२०८ ॥