पृष्ठम्:रामायणमञ्जरी.pdf/३९४

पुटमेतत् सुपुष्टितम्
३८५
रामायणमञ्जरी।


सुग्रीवो विग्रहोदग्रं महानादं तथाङ्गदः ।
तत्क्रोपादथ पौलस्त्यः स्वस्ति हर्ता दिवौकसाम् ।
नाराचमालां चिक्षेप ललाटे रघुभूपतेः ॥ १२०९ ॥
स रत्नमुकुटोद्देशे संहतासक्तया तथा ।
नीलोत्पलस्रजा क्षिप्रं कृतोत्तंस इवावभौ ॥ १२१० ॥
रौद्रं ततोऽस्त्रं रामेण क्षिप्तं रक्षःक्षयक्षमम् ।
रुद्रदत्तवरे भङ्गं ययौ रावणवर्मनि ॥ १२११ ॥
असुरास्वचितैर्वाणैाप्रसिंहगजाननैः ।
दिशः संछाद्य पौलस्त्यश्चक्रे त्रैलोक्यसंभ्रमम् ।। १२१२ ॥
काकुत्स्थः पावकास्त्रेण घोरं हत्वा महासुरम् ।
दिशो वितिमिराः सर्वाश्चकार तरणिप्रभाः ॥ १२१३ ॥
रावणास्त्रं ततो रौद्रमयं मायाविनिर्मितम् ।
जघानायुधसंबाधं गन्धर्वास्त्रेण राघवः ॥ १२१४ ॥
दारितेषु महास्त्रेषु क्रोधान्धो दशकन्धरः ।
रामं प्रच्छाद्य विशिखै गर्न धनसंनिभः ॥ १२१५ ॥
सायकैः सारथेर्वत्रं ध्वजचक्रं च लक्ष्मणः ।
चापं च राक्षसेन्द्रस्य चिच्छेदाछुतविक्रमः ।। १२१६ ॥
ततो विभीषणोऽभ्येत्य मेघसंघातसंनिभम् !
उन्ममाथ रथं भ्रातुः शरैर्भग्नतुरङ्गमम् ॥ १२१७ ॥
हताश्वादथोत्प्लुत्य रथात्मव्यथितः क्रुधा ।
विभीषणाय चिक्षेप शक्तिं शक्तां रिपुक्षये ॥ १२१८ ।।
वेगसूत्कारिणी घोरा सनिश्वासेव पन्नगी।
सा पपात क्षितितले कृता रामेपुभिस्त्रिभिः ।। १२१९ ॥
तं शक्तिभङ्गकुपितं विभीषणवधोद्यतम् ।
प्रतिजग्राह सौमित्रिः पत्रिभिः शत्रुमेदिभिः ॥ १२२० ।
शोणपट्टोपमज्वालामष्टघण्टारवोत्कटाम् ।
परां मयकृतां शक्तिं लक्ष्मणायोत्ससर्ज सः ॥ १२२१ ।।