पृष्ठम्:रामायणमञ्जरी.pdf/३९५

पुटमेतत् सुपुष्टितम्
३८६
काव्यमाला।


सा तस्य हृदयं भित्त्वा त्रिदशत्रासकारिणी ।
विवेश नैव वसुधां वसुधामप्रमाथिनी ॥ १२२२ ॥
शक्तिस्यूतं निपतितं लक्ष्मणं वीक्ष्य राघवः ।
वभ्राम मूर्छितः क्षिप्रमन्तरे क्रोधशोकयोः ॥ १२२३ ॥
समाश्रुलोचनः कोपाद्विग्रहे गिरिविग्रहम् ।
शरैर्निर्विर्विरैश्चक्रे दुर्लक्षं राक्षसेश्वरम् ॥ १२२४ ॥
वाणपातादपावृत्ते भन्नशौर्ये दशानने ।
विसंगं प्रातरं रामः शुशोच भ्रातृवत्सलः ॥ १२२५ ।।
ततः सुपेणनिर्दिष्ट हनुमान्गरुडोपमः ।
आनिनायोपधिगिरि मन्थाचलमिवाच्युतः ॥ १२२६ ॥
सुपेणेनोद्धृतां तस्मात्तूर्णं संजीवनोपधिम् ।
आघ्राय नासायोगेन लक्ष्मणः स्वास्थ्यमाप्तवान् ॥ १२२७ ।।
इति लक्ष्मणविशल्यकरणम् ॥ ४१ ॥
अत्रान्तरे समारुह्य घोरं मायाविनिर्मितम् ।
रथं पृथुयोदग्रं दशग्रीवः समाययौ ॥ १२२८ ।।
क्रूरक्रोधोद्धतं युद्धं ततः पुनरवर्तत ।
काकुत्स्थस्य क्षितिस्थस्य रथस्थस्य च रक्षसः ॥ १२२९ ॥
तयोः स्फारशरासारमेधयोद्धयमानयोः ।
नैतदेकरथं तुल्यं युद्धमित्यूचिरे सुराः ॥ १२३० ।।
ततः कान्तस्वरोदाररत्नाभरणभासुरः ।
सहनसंख्यैतुरगैः संयुक्तो बल्गुवल्गिभिः ॥ १२३१ ।।
विलोलकिंकिणीजालवैजयन्तीध्वजोर्जितः ।
अदृश्यतोगनिघोंपो मातलिप्रेरितो रथः ॥ १२३२ ।।
वातोद्यतपताकेन स्वच्छच्छनापहासिना ।
अवतीर्याम्बरात्तेन रथेन सुरसारथिः ॥ १२३३ ॥
उवाच प्रणतो रामं मुकुटावर्जिताञ्जलिः ।
दत्तकान्तिच्छलेनास्य जयोग्णीपमिवावार्पयन् ॥ १२३४ ॥