पृष्ठम्:रामायणमञ्जरी.pdf/३९६

पुटमेतत् सुपुष्टितम्
३८७
रामायणमञ्जरी।


एप ते त्रिजगज्जेतुः शत्रुवित्रासनिखनः ।
दीप्तः सचापकवचः सर्वायुधविभूषितः ।। १२३५ ॥
विसृष्टः सुरराजेन दशास्यदलनक्षमः ।
संग्रामाश्चर्यचर्यासु रथः पूर्णमनोरथः ॥ १२३६ ॥
इत्युक्ते शक्रसूतेन संपूज्य रघुनन्दनः ।
आरुरोह रथं दिव्यं जयं सूर्तमिवागतम् ॥ १२३७ ॥
ततो बभून दिव्यास्त्र प्रभावोद्धान्तखेचरम् ।
रामरावणयोर्युद्धं संशयायासितामरम् ॥ १२३८ ।।
नागास्त्रं रावणेनातं सुपर्णास्त्रेण राघवः ।
निवार्य विदधे दिक्षु पक्षाक्षिप्तमहानिलम् ।। १२३९ ।।
ततः शरसहस्रेण रामं सरथसारथिम् ।
अभिपूर्यो ससर्नोग्रां रक्षः शस्त्रपरम्पराम् ।। १२४० ॥
शरनिर्मिनसर्वाङ्गे मूछिते राधवे क्षणम् ।
व्यथां लक्ष्मणसुग्रीवविभीषणमुखा ययुः ॥ १२४१ ॥
दशास्ये विशतिभुजे वर्द्धमानपराकमे ।
प्राजापत्ये बुधेनैत्य नक्षत्रे परिपीडिते ॥ १२४२ ॥
अङ्गारकेन ज्येष्ठाख्ये राघवक्षं निपीडिते ।
साचला चञ्चला चोर्वी सुधाब्धिध्वाननादिनी ॥ १२४३ ।।
चन्द्रवर्णेन सूर्येन रेणुपूर्णेन वायुना ।
स निर्घातेन भूतानां घोरमाविरभूद्भयम् ॥ १२४४ ॥
राघवोऽथ समाश्वस्य कोपरक्तान्तलोचनः ।
चकर्ष कार्मुकं येन विवों रावणोऽभवत् ।। १२४५ ॥
रामवाणवृते लोके पौलस्त्यः शूलमुत्कटम् ।
अयं न भवसीत्युत्क्या रामाय प्राहिणोत्क्रुधा ॥ १२४६ ॥
शूलध्वंसाय रामेण मुक्ता शरपरम्परा ।
तदग्नि()देशमासाद्य भस्मसादभवत्क्षणात् ।। १२४७ ॥