पृष्ठम्:रामायणमञ्जरी.pdf/३९७

पुटमेतत् सुपुष्टितम्
३८८
काव्यमाला ।


ततः सुरपतेः शक्तर्दीप्ता रामभुजोर्जिता ।
पीता बभञ्ज सावेगं शूलं शूलमिवौषधिः ॥ १२४८ ॥
शूलविध्वंसकुपितं रावणं वाणवर्पिणम् ।
उवाच राघवः कोपस्मितप्रस्फुरिताधरः ।। १२४९ ॥
दिष्टयावबोधितः पाप दिवारात्रं विचिन्तितः ।
चक्षुषोर्गोचरं यातस्त्वमद्य सुचिरेण नः ॥ १२५० ॥
वैदेही भिक्षुरूपेण विजने कानने त्वया ।
हृता हेममृगव्याजादहो वीरव्रतं कृतम् ॥ १२५१ ॥
परदारापहरणे ब्रह्मशीलस्य दुर्मतेः ।
तवैतानि न लजन्ते वक्राणि न परस्परम् ॥ १२५२ ॥
समरे यदि वीरोऽसि तत्संदर्शय पौरुषम् ।
निर्जने हरणे स्त्रीणां खापिनाम (१) प्रगल्भते ॥ १२५३ ।।
वन्धुस्वजनमित्राणां शोच्याः शूलविनाकृताः ।
ऐश्वर्य क्षणिकं येपु जलं भग्नघटेष्विव ॥ १२५४ ॥
इन्द्रजित्प्रमुखाः पुत्राः कुम्भकर्णादयोऽनुजाः ।
इयं विभूतिरात्मा च दुर्नयामौ त्वया हुताः ॥ १२५५ ॥
धिक्त्वां परवधूचौरं क्षुद्र क्षुद्रपथे स्थितम् ।
किं करोमि शरस्पोंऽप्येष मे त्वयि नोचितः ॥ १२५६ ॥
इत्युक्ते चण्डकोदण्डमण्डलोदरनिर्गतः ।
रामेपवस्तं विविशुस्तमः सूर्यकरा इव ।। १२५७ ।।
शरनिर्भिन्नसर्वाङ्गस्तेजोविरहितः क्षणम् ।
बभूव गलितोत्साहः शिथिलो राक्षसेश्वरः ॥ १२५८ ॥
विवर्णवदनं दृष्ट्वा सारथिस्तं ससंभ्रमम् ।
अपसृत्य रथेनाशु जहार समराङ्गनात् ॥ १२५९ ॥
लब्धधैर्योऽथ पौलस्त्यो विलोक्यापसृतं रथम् ।
सूतं बभापे भ्रूभङ्गधूमकोपानलाकुलः ॥ १२६० ॥


1. 'चापिता न' स्यात.