पृष्ठम्:रामायणमञ्जरी.pdf/३९८

पुटमेतत् सुपुष्टितम्
३८९
रामायणमञ्जरी ।


अहो तु सुमृतेनापि स्नेहसस्मानवृत्तिना।
सुभृत्येन त्वया सूत प्रभुभक्तिः प्रदर्शिता ॥ १२६१ ॥
मानिनो रणसक्तस्य मूर्ध्नि लज्जारजस्त्वया ।
क्षपिता शत्रुमध्ये मे किं नाह सुकृतं कृतम् ॥ १२६२ ।।
मिथ्यैव लज्जाजननी देहरक्षा मम त्वया ।
कृता परेषां हासाय मूर्खणेव गुणस्तुतिः ॥ १२६३ ॥
नूनं शत्रुप्रयुक्तेन मानम्लानिरियं च मे ।
विहिता भवता युद्धे वीरवृत्तान्तसाक्षिणा ॥ १२६४ ॥
इति कोपेन सासूयं भाषमाणे दशानने ।
रथी सारथिना रक्ष्य इति सूतस्तमभ्यधात् ।। १२६५ ।।
ततः प्रजविनाश्वेन रथेन घननादिना ।
रावणे पुनरायाते प्रादुरासीजनखनः ॥ १२६६ ॥
ऐन्द्रं धनुः समादाय रामे मेघ इवोद्यते ।
दुनिमित्ता व्यदृश्यन्त रावणस्य रथं प्रति ।। १२६७ ॥
प्रवृत्ते दारुणे युद्धे रामलङ्काधिनाथयोः ।
प्रेक्षकत्वं प्रयातेषु रक्षःसु प्लवगेषु च ॥ १२६८ ॥
क्रमेण बर्द्धमानेषु चित्रलाघवकर्मसु ।
रामचक्रे जये बुद्धिं भरणे च दशाननः ।। १२६९ ।।
शत्रुध्वजं रावणेन क्षिप्ताश्छेत्तुं शिलीमुखाः ।
वृथा जग्मुस्तमप्राप्य दूता अप्रतिभा इव ॥ १२७० ।।
अथ रामशरोत्कृत्तः केतुर्नक्तंचरप्रभोः ।
पपातोत्पातसूर्याचिः प्रताप इव मूर्तिमान् ।। १२७१ ।।
केतौ निपतिते तस्सिनक्षसां तनुतां ययौ ।
आशाबन्धोरिव जये भुजयोजीवितेषु च ॥ १२७२ ।।
ततः क्षपाचरपतिः शस्त्रवृष्टिं निरन्तराम् ।
चिक्षेप राघवायोग्रां मूर्ती मायामिवात्मनः ॥ १२७३ ।।


१. 'समरे शा०.