पृष्ठम्:रामायणमञ्जरी.pdf/३९९

पुटमेतत् सुपुष्टितम्
३९०
काव्यमाला।


रामन्तां सायकैश्छित्वा कवचं काञ्चनाचितम् ।
धनुश्च राक्षसपतेश्चकर्ताभ्यर्चितः सुरैः ॥ १२७४ ॥
रावणः क्रोधदीप्तोऽथ संक्रान्तज्वलनैरिव ।
विविधैरायुधैश्चक्रे रामं निप्पन्दकार्मुकम् ॥ १२७५ ॥
गोचरे पतितं शत्रु देव कस्मादपेक्षसे ।
विभीषणप्रभृतयो राममित्यूचिरे मुहुः ॥ १२७६ ॥
ततस्तरुणजीमूतसंघातप्रतिमान्हयान् ।
रिपोर्जबान काकुत्स्थरते चासत्राक्षसा हताः ॥ १२७७ ॥
शरेण सारथेः कायाश्छिरस्तरलकुण्डलम् ।
हृतं विलोक्य रामेण चकम्पे रावणः क्रुधा ॥ १२७८ ॥
तस्यौद्यतायुधस्याथ मुकुटं रघुनन्दनः ।
उन्ममाथापचन्द्रेण साम्राज्यस्येव जीवितम् ॥ १२७९ ।।
भल्लेनोत्पतता वेगाद्वक्रमेकं सुरद्विपः ।
रामश्चिच्छेद नबभिर्वकदृष्टं सविस्मयैः ॥ १२८० ॥
दृष्ट्वा कृत्तावशेषाणि न निजं मेनिरे क्षणात् ।
दशमेनैव वक्रेण पापं मन्येऽधिकं कृतम् ॥ १२८१ ॥
च्युतानि नव वत्राणि पुरो दृष्टानि तेनयत्
ज्वलत्कुण्डलमालोक्य वत्रमण्डलमग्रतः ।
सस्सार रावणः पूर्व निकृत्तवदनाहुतीः ॥ १२८२ ॥
स शक्तिं प्राहिणोद्दीप्तां कोपवह्नः शिखामिव ।
लक्ष्मणायोपरि क्षीणशक्तिश्छिन्नैर्मुरपि ॥ १२८३ ॥
सा शक्तिलक्ष्मणशरैर्याता शतसहस्रधा ।
पौलस्त्यजीविताशेव नैव क्वचिदृश्यत ॥ १२८४ ॥
म विभीषणसुग्रीवलक्ष्मणानाद्रवत्क्रुधा ।
कितवस्त्यक्तमर्यादसर्वम्वमिव निर्जितः ॥ १२८५ ॥
विलोक्यादृष्टपूर्वाणि पतितानि मुखानि सः ।
मदतान्द्रीं परित्यज्य रामं रामममन्यत ॥ १२८६ ॥