पृष्ठम्:रामायणमञ्जरी.pdf/४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला. ८३. श्रीक्षेमेन्द्रविरचिता रामायणमञ्जरी। जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसादतनय- साहियोपाध्यायकेदारनाथकृपाङ्गीकृतशोधनकर्मणा महामहोपाध्यायपण्डितशिवदत्तशर्मतनूजपण्डितभवदत्तशाक्षिणा, मुम्बापुरवासिपरवोपालपाण्डुरङ्गात्मजकाशीनाथशर्मणा च संशोधिता। साच मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीता। (अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायन्त्रालयाधिपते- रेवाधिकारः।) मूल्यं सपादं रूप्यकत्रयम् ।