पृष्ठम्:रामायणमञ्जरी.pdf/४००

पुटमेतत् सुपुष्टितम्
३९१
रामायणमञ्जरी।


स क्रुधादायुधवनं प्रवणं दारणे रिपोः ।
धीरः ससर्ज नोत्साहं त्यजन्त्यन्येऽपि मानिनः ॥ १२८७ ।।
रणे प्रगल्भमालोक्य तं पर्यन्तेऽपि मातलिः ।
उवाच राघवं मेघघोषगम्भीरनिस्वनः ॥ १२८८ ॥
द्वौ शत्रुदलने श्लाघ्यो वैकुण्ठस्त्वं च राधवः ।
यौ दृष्टौ कृत्तवक्राभ्यां राहुणा रावणेन च ।। १२८९ ।।
एकशीर्षावशेषेऽयं जय्यस्ते जयतां वर ।
त्रैलोक्यजयिनं शत्रुं हेलया किमुपेक्षसे ॥ १२९० ॥
ब्रह्मास्त्रेण जहि क्षिप्रं भगवेगं क्षपाचरम् ।।
अयं व्याधिरिवासाध्यो वध्यः कालव्यतिक्रमात् ॥ १२९१ ॥
इति मातलिना वीरः प्रेरितो रघुनन्दनः ।
ब्रह्मास्त्रमादधे दीप्तं यदगस्त्यादवाप्तवान् ।। १२९२ ।।
सर्वदेवमयं दृष्ट्वा रामेणास्त्रमुदीरितम् ।
सस्मार सुरसंघातखिपुरारिपराक्रमम् ।। १२९३ ॥
स धूमदहनोद्गारं तदस्त्रं घोरनिस्वनम् ।
पपात राघवोत्सृष्टं हृदये राक्षसप्रभोः ॥ १२०४ ॥
पौलस्त्यवक्षो निर्भिद्य स शरोऽस्त्राभिमन्त्रितः ।
राममेवाययौ तूर्णं प्रत्यग्ररुधिरारुणः ॥ १२९५ ।।
ततः पपात पौलस्त्यः स्रस्तसायककार्मुकः ।
कृत्तः सीतानिकारेण क्रकचेनेव पादपः ॥ १२९६ ।।
तस्मिन्निपतिते वीरे शेखरे त्रिदशद्विपाम् ।
अताड्यत सुरैर्व्योम्नि काकुत्स्थजयदुन्दुभिः ॥ १२९७ ।।
शत्रुं शल्यमिवोन्मूल्य स्वस्थः पारं परं ययौ ।
वियोगस्याभियोगस्य प्रकोपस्य च राघवः ।। १२९८ ।।
इति रावणवधः ॥ १२ ॥

इति क्षेमेन्द्रविरचिते रामायणकथासारे संपूर्ण युद्धकाण्डम् ।