पृष्ठम्:रामायणमञ्जरी.pdf/४०२

पुटमेतत् सुपुष्टितम्
३९३
रामायणमञ्जरी।


अहो च पाशहस्तेन त्वं युक्त्यैव प्रमाथिना ।
जानकीकरिणीलोभादाकृष्टो नरकुञ्जरः ॥ १३ ॥
स्वदारान्क्व परित्यज्य परस्त्रीलुब्ध गच्छसि ।
तव केनोपदिष्टोऽयं विवेकः साध्वसंमतः ॥ १४ ॥
अधुना बन्धुभिर्वीरैः पतितस्य स्वदुर्नयात् ।
राघवस्तव संस्कारं चौरस्येवाभियुज्यते ॥ १५ ॥
धिगेतत्पवनौदश्चद्वीचिसंचयचञ्चलम् ।
ऐश्वर्यं यत्त्वमद्यैव परायत्तौदैहिकः ॥ १६॥
क्व सा सुरासुरशिरःशायिनी विश्वकम्पिनी ।
आज्ञा तवाप्रतिहता निहतारातिसंपदः ॥ १७॥
यत्र यत्र दृशः पेतुस्तव पद्मवनोपमाः ।
तत्र तत्राबभौ श्रीमानञ्जलिप्रणयी जनः ॥ १८ ॥
स त्वमेको निपतितः क्षितौ क्षितिभृतां वर ।
भृत्यशेषोऽपि यस्याग्रे नास्ति ऋव्यादवारणे ॥ १९ ॥
भृत्याः सनाथाः सामात्याः सनाथा पृथिवी पुनः ।
नाथे त्वयि गते नाथ विनाथस्तु वधूजनः ॥ २० ॥
इति मन्दोदरी देवी सर्वाश्चान्तःपुराङ्गनाः ।
चक्रुर्मुन्मदनोधानसंभोगस्मरणाकुलाः ॥ २१ ॥
इत्यन्तःपुरप्रलापः ॥ १ ॥
ततो विभीषणं रामः सदाचाराधिरभ्यधात् ।
सत्कारः क्रियतां भ्रातुः सान्त्व्यतां च वधूजनः ॥ २२ ॥
एतद्विभीषणः श्रुत्वा तं जगाद कृताञ्जलिः ।
नृशंसस्यास्य सत्कारे न मे चेतः प्रवर्तते ॥ २३ ॥
कृतघ्नं त्यक्तसहृत्तं निष्कृपं निरपत्रपम् ।
वायसा अपि नाश्नन्ति कथं दहति पावकः ॥२४॥
परामुन्नतिमासाद्य श्वभ्रे क्षिपति यस्तनुम् ।
तस्यात्महन्तुर्मूहस्य क्रियते केन सस्क्रिया ॥ २५. !!
५०