पृष्ठम्:रामायणमञ्जरी.pdf/४०३

पुटमेतत् सुपुष्टितम्
३९४
काव्यमाला।


शक्त्या क्रूरान्गुणैर्दृप्तान्प्रभावेण प्रमादिनः ।
ऐश्वर्येण कदर्यांश्च धिगनार्यान्वृथोन्नतान् ॥ २६ ॥
परदारपरासर्पसंजातेनाजितेन्द्रियः ।
जनवादेन दग्धोऽयं तकि दग्धस्य दह्यते ॥ २७ ॥
इति ब्रुवाणं रामस्तं प्रीत्या स्पृष्ट्वाशु पाणिना ।
उवाच प्रणयस्मेरत्विषा कुसुमिताधरः ॥ २८ ॥
उद्वृत्तो दैन्यमापन्नः शत्रुर्व्यसनमागतः ।
माननीयोऽभिरक्ष्यश्च विशेषेण मनस्विभिः ॥ २९ ॥
महाजनो वा दीनो वा वयस्यः शत्रुरेव वा ।
गतासवः समा रागद्वेषः कस्य कलेचरे ॥ ३० ॥
गुणिनो गुणहीना वा ज्ञातयः प्रच्युताः पदात् ।
अनुमाद्याश्च पूज्याश्च स्थितिरेपा सतां सदा ॥ ३१ ॥
हतेऽस्मिन्पतिते कोपं परित्यज्य विभीषण ।
यातजीवस्य कः शत्रुर्विग्रहान्तो हि विग्रहः ।। ३२ ॥
तस्मात्कुरुष्व सत्कारं पातुर्निजकुलोचितम् ।
अकार्यमपि ते कार्य सुहृदो वचनं मम ॥ ३३ ॥
शासनादिति रामस्य वन्धूनामग्रजस्य च ।
वृद्धामात्यैरविन्धाथिदधे देहसक्रियाम् ॥ ३४ ॥
कृतोदकः समाश्चास्य वृद्धैरन्तःपुराङ्गनाः ।
निदेशकारी रामस्य पुरस्तस्थौ विभीषणः ॥ ३५ ॥
इति रावणसत्क्रिया ॥२॥
ततो विमुक्तकवचः शिथिलीकृतकार्मुकः ।
विसृज्य मातलिं रामः प्रीत्या सौमित्रिमब्रवीत् ॥ ३६ ॥
अधुना वत्स सुहृदः सतः पूर्वोपकारिणः ।
विभीषणस्याभिषेकं द्रष्टुमिच्छति मे मनः ॥ ३७॥
अनुरक्तस्य भक्तस्य रतस्य च हिते सदा ।
स्निग्धस्य सुहृदः कृत्ला पृथिवी मूल्यमल्पकम् ॥ ३८ ॥