पृष्ठम्:रामायणमञ्जरी.pdf/४०४

पुटमेतत् सुपुष्टितम्
३९५
रामायणमञ्जरी।


विभीषणो निजयशःशुभ्रोष्णीषविभीषणः ।
अलंकरोतु लङ्कायां प्रशान्तातङ्कमासनम् ॥ ३९ ॥
एवंविधः सदाचारस्तरूणां कुसुमागमः।
पुण्यैः प्रजाभिः श्रुतवान्धर्मात्मा लभ्यते प्रभुः ॥ ४० ॥
धनी दाता गुणी नम्रः शूरः शान्तो द्विजः क्षमी ।
मूलं कृतयुगस्यैतद्धर्मशीलश्च भूपतिः ॥ ४१ ।।
सत्वे सत्ये दमे धैर्ये कुले शीले श्रुतौ श्रुते ।
विभीषणसमः कोऽस्ति वुधेषु विबुधेषु च ॥ ४२ ॥
प्रौढप्रकाशयशसा गुणिना पक्षपातिना ।
लङ्कातेजस्विनानेन द्यौरिवार्केण राजितः ॥ १३ ॥
सद्वर्त्मनि स्थितं पुत्रममित्रं व्यसनाहतम् ।
मित्रं च विभवारूढं पश्यन्ति सुकृतौचिताः ॥ ४ ॥
रत्नोत्तमानि चत्वारि सन्ति संसारवारिधेः ।
मित्रं कार्याय सक्तं च संपूर्णश्च सुधाकरः ॥ ४५ ॥
सोऽयं मम सुहृन्मान्यः स्नेहप्रणयभाजनम् ।
क्रियतामभिषेकार्द्रः प्रत्यग्रविभवोचितः ॥ ४६ ॥
इत्युक्ते रघुनाथेन लक्ष्मणः शुभलक्ष्मणः ।
मङ्गलैर्विदधे मित्रं क्षेत्र साम्राज्यसंपदाम् ॥ १७ ॥
हेमरत्नघटन्यस्तसौषधिफलाक्षतैः ।
बभौ शक इव श्रीमानभिषिक्तो विभीपणः ॥ १८ ॥
विभीषणाभिषेकेऽभूत्स कोऽप्यम्यग्रहोदयः ।
प्राज्यो यस्य फलं राज्यमाभूमिगिरिसागरम् ।। ४९ ॥
इति विभीषणाभिषेकः ॥ ३ ॥
शासनाद्रघुनाथस्य हनुमान्हर्पनिर्भरः
गत्वा विजयवृत्तान्तं रामपत्न्यै न्यवेदयत् ॥ ५० ॥


१. 'प्रशङ्का शा०. २. सैन्ये दमे धर्म' शा०. ३. 'तोज्ज्वला मा०. ४. 'शाची वस' शा०. ५. 'कोऽपि न ग्रहो' शा०.