पृष्ठम्:रामायणमञ्जरी.pdf/४०५

पुटमेतत् सुपुष्टितम्
३९६
काव्यमाला।


सा भर्तुर्वचनं श्रुत्वा प्रहर्षित्तम्भिताशया ।
न शशाक क्षणं वक्तुं क्षीवेवामृतनिर्झरैः ।। ५१ ॥
ततश्चिरेण वैदेही बभाषे पवनात्मजम् ।
आनन्देन निरुद्धं मे वचनं न प्रवर्तते ॥ ५२ ॥
प्रियाख्यानस्य पृथिवी मूलस्यास्य ददानि किम् ।
इति दैन्येन मे चेतः संतोपं नाधिगच्छति ॥ ५३ ॥
इति ब्रुवाणां वैदेहीं मारुतिः प्रत्यभाषत ।
इदं मे वचनं मातः परमं पारितोपिकम् ॥ ५४॥
हतामित्रं कुशलिनं तव पश्यामि यत्पतिम् ।
याभिस्त्वं तर्जिता कृच्छ्रे राक्षसीभिर्भयाकुला ॥ ५५ ॥
आज्ञैव विग्रहं तासां प्रसादो मे विधीयताम् ।
इत्युक्ते वायुपुत्रेण जगाद जनकात्मजा ॥ ५६ ।।
प्रेप्यासु परतत्रासु वीर न क्रोद्भुमर्हसि ।
अपराधे वधाहेऽपि क्षमावानुन्नताशयः ॥ ५७ ।।
इति व्याघ्रस्य पुरतो मुनिः कश्चिदभापत ।
आर्यपुत्रं कुशलिनं द्रष्टुमिच्छामि मारुते ॥ ५८ ॥
इति सीतावचः श्रुत्वा स ययौ यत्र राघवः ।
तस्मै निवेद्य सानन्दां जायां जनकनन्दिनीम् ॥ ५९ ।।
उवाच हनुमान्देवं देवी त्वां द्रष्टुमिच्छति ।
श्रुत्वा हनुमतो वाक्यं विचार्य सुचिरं धिया ।। ६० ॥
हर्षशोकसमाविष्टः कृच्छ्रेणोवाच राघवः ।
कृतोदको गताशोचः स्वयं राजा विभीषणः ॥ ६१ ॥
स्नातामलंकृतां सीतां समादायोपगच्छतु ।
इति रामस्य वचसा लङ्कां गत्वानिलात्मजः ।। ६२ ।।
विभीषणाय सीतार्थं यथावृत्तं न्यवेदयत् ।
ततः स्नाता शशिमुखी वस्त्राभरणभूपिता ॥ ६३ ।।