पृष्ठम्:रामायणमञ्जरी.pdf/४०७

पुटमेतत् सुपुष्टितम्
३९८
काव्यमाला ।


सीतादर्शनसंक्रान्तप्रकोपाताम्रलोचनम् ।
सर्वे राघवमालोक्य शल्यविद्धा इवाभवन् ॥ ७७ ।।
मानार्हमालिनी भर्त्रा मानसंभापिता सती ।
लज्जिता स्वानि गात्राणि विवेशेव विषादिनी ॥ ७८ ॥
चिरदर्शनवैलक्ष्यविक्लया सा विमानिता ।
तन्वी लतेव तुहिनस्फारभारानताभवत् ॥ ७९ ॥
अनुरागावमानामितप्तामालोक्य मैथिलीम् ।
मा कस्यचित्प्रियः कश्चिद्भूयादित्यवदज्जनः ॥ ८० ॥
चिरसंभृतलावण्यललितामवलोक्य ताम् ।
विवर्णवदनो रामः कोपस्नेहाकुलोऽभवत् ॥ ८१ ।।
दृशं तद्वदनाम्भोजादपसार्य विनिश्वसन् ।
वर्जयन्दर्शनस्पर्शं काकुत्स्थः क्ष्मां निरैक्षत ।। ८२ ।।
सुग्रीवलक्ष्मणमुखाः प्रत्याख्यातामधोमुखीम् ।
तां दृष्ट्वा वाससा वक्राण्याच्छाद्य रुरुदुः शुचा ॥ ८३ ।।
वलिना संनिरुद्धेन ततः कोपामिना ज्वलन् ।
भृकुटीधूमलेखां कः काकुत्स्थः शक्कितोऽवदत् ।। ८४ ॥
मानिना दारहरणे कर्तव्यं यत्कुलोचितम् ।
तदस्माभिः कृतं तावद्वैर्यनिर्यातनं युधि ।। ८५ ॥
लज्जावमानपङ्केन लिप्तं यन्मेऽखिलं यशः ।
क्षालितं निहितारातिवनिताबाप्पनिझरैः ।। ८६ ॥
शत्रुहस्तात्त्वमाकृष्टा न भ्रष्टा शल्यमानिता।
अधुना गच्छ वैदेहि स्वाधीनास्ते दिशो दश ।। ८७ ॥
मानिनः परिभूतस्य दातुः कृशधनस्य च ।
शङ्कितस्य च दारेषु कुतो निद्रा कुतः सुखम् ॥ ८८ ॥
रक्षद्भिरार्यमर्यादां साधुशब्दपदैर्वधूः ।
सापशब्दाविपश्चिद्भिर्वाणीव परिवर्ज्यते ।। ८९ ।।


1. 'व्योमा' क-ख.