पृष्ठम्:रामायणमञ्जरी.pdf/४०८

पुटमेतत् सुपुष्टितम्
३९९
रामायणमञ्जरी।


देवराणां गृहे वा त्वं सुग्रीवस्य गृहेऽथवा ।
पुरे वा राक्षसेन्द्रस्य वस देशान्तरेषु वा ॥ ९० ॥
गृहे स्थितां रावणस्य निर्लज्जस्याजितात्मनः ।
कथं नु धारयामि त्वां मालां परिधृतामिव || ९१ ।।
इति प्रियेण निर्दोषा मिथ्यादोषेण दूषिता ।
असूत्रहारं कुचयोश्चक्रे सीताशुविन्दुभिः ॥ ९२ ॥
अवमानेन कोपेन लज्जया विस्मितेन च ।
सुकुमारं मनस्तस्या भागीकृतमिवाभवत् ॥ ९३ ॥
स वाससा बाप्पजलं परिमृज्य मृगेक्षणा ।
उवाच वाष्पसंतप्ता दीर्घं निश्वस्य मानिनी ॥ ९४ ॥
अहो विसदृशं नाथ पुरुष जनसंनिधौ ।
श्राविताहं कुलवधूरवधूतगुणा त्वया ॥ ९५ ॥
स्थाने मनस्ते साशकं स्त्रियो हि तरलाशयाः ।
किं तु मां नाभिजानासि शीलज्ञोऽपि कथं प्रभो ॥ ९६ ॥
कुले जनकराजस्य जाता दशरथस्नुपषा ।
पली ननाम रामस्य सहते दूषणामिमाम् ॥ ९७ ॥
प्राकृतस्त्रीसमुचितैः किं प्रलापैरसंगतैः ।
अस्य मिथ्याव्यलीकस्य प्रमाणं मे हुताशनः ॥ २८ ॥
चितां रचय सौमित्रे पत्युर्वकेन्दुनिर्गताम् ।
उल्कामादाय हृदये कथं जीवितुमुत्सहे ।। ९९ ।।
इति सीतावचः श्रुत्वा लक्ष्मणः शोकविद्दलः ।
अधोमुखस्य रामस्य विज्ञायेङ्गितचेष्टितम् ॥ १०० ॥
विदधे दुःखसदृशं ज्वलितं जातवेधसम् ।
शीलशैलस्य वैदेह्या मिथ्यादोपस्य भेषजम् ॥ १०१ ॥
पावकाभिमुखी गत्वा ततो जनकनन्दिनी ।
अभ्यधादवमानस्य प्रायश्चित्तार्थिनी सती ।। १०२ ॥