पृष्ठम्:रामायणमञ्जरी.pdf/४१०

पुटमेतत् सुपुष्टितम्
४०१
रामायणमञ्जरी।


सर्वावतारलीलासु तव विस्रम्भसाक्षिणी ।
लक्ष्मीः क्षितिसमुद्भूता सती जनकनन्दिनी ॥ ११६ ।।
इति महापुरुषस्तवः ॥ ५॥
उक्ते पितामहेनेति भगवान्भूतभावनः ।
स्वयं विभावसुः सीतामादाय प्रत्यदृश्यत ॥ ११७ ॥
स समभ्येत्य काकुत्स्थं तेजोनिधिरभापत ।
निर्दोषां राम वैदेहीं गृहाणाभिजनोज्ज्वलाम् ।
विमोहजननीं मिथ्या न शङ्कां कर्तुमर्हसि ॥ ११८ ॥
इत्युक्ते वह्निना रामस्तमुवाच कृताञ्जलिः ।
गृहीतेयं मया देव वैदेही तव शासनात् ॥ ११९ ॥
शुद्धस्वभावां सततं ननु जानामि जानकीम् ।
किं त्वस्या विहिता शुद्धिौंकप्रत्ययकारिणी ॥ १२०॥
सर्वथा रञ्जनीयोऽयं जनो निदोपदोपभाक् ।
लोकप्रत्ययसारो हि सदाचारपरिग्रहः ॥ १२१ ॥
उक्त्वेति सीतां जग्राह राघवो वह्निनापिताम् ।
स्वयं महेश्वरेणापि पवित्रितगुणस्तवः ॥ १२२ ।।
ततो दशरथः पुत्रं राममूचे दिवि स्थितः ।
सत्य ममैव नान्यस्य पुत्र मानोन्नतं शिरः ॥ १२३ ॥
धन्योऽहं यस्य मे राम त्वं सुतस्त्रिदशार्चितः ।
स्नुषा चेयं सती सूता पावकी कुलसंततेः ॥ १२४ ॥
यशःशुभ्रांशुकः श्रीमान्सत्यधर्मविभूषणः ।
स्वच्छन्ददेहविरही भविष्यसि वरान्मम ॥ १२५ ।।
श्रुत्वेति राघवो वाक्यं पितुः प्रणतशेखरः ।
उवाच तात धन्योऽहं प्रसादेन तदानुना ॥ १२६ ॥
मद्विप्रवासकोपस्ते योऽभूत्केकयां प्रति ।
भरते वा तदुद्भूतस्तयोः शापो निवर्तताम् ॥ १२७ ।।