पृष्ठम्:रामायणमञ्जरी.pdf/४११

पुटमेतत् सुपुष्टितम्
४०२
काव्यमाला।


इत्युक्ते रघुनाथेन तथेत्युक्त्वा नभोगतः ।
गुणैः प्रशंसन्सौमित्रिं नृपः सीतामपूजयत् ।। १२८ ॥
किं तदा नीतिचक्रेण प्रेरितो राघवः प्रियम् ।
हतानां कपिवीराणां ययाचे जीवितं विभुः ॥ १२९ ॥
ततः पीयूषवर्षेण शक्रोत्सृष्टेन वानराः ।
लब्धजीवाः समुत्तस्थुः सर्वत्रेच्छाफलोदकाः ॥ १३० ॥
ततो रामं समाभाप्य पूजयित्वा पुनः पुनः।
सुराः ससिद्धगन्धर्वाः प्रययुः प्रीतिशालिनः ॥ १३१ ॥
इति लोकपालदर्शनम् ॥६॥
ततो रामस्य वचसा रत्नैरापूर्य वानरान् ।
स्वपुरीमुद्यतो गन्तुं तमुवाच विभीषणः ।
शक्रस्येवाभिषेकं ते द्रष्टुमिच्छामि मानद ॥ १३२ ॥
इदं च पुष्पकं नाम विमानाय्यं मनोजवम् ।
मयोपनीतमारुह्य सनाथीक्रियतां विभो ॥ १३३ ।।
एतदाकर्ण्य काकुत्स्थस्तथेत्युक्त्वा वधूसखः ।
आरुरोह विमानं तत्सानुजः सविभीषणः ॥ १३४ ॥
ततो वानरराजस्य सैन्ये चलजयोजिते ।
भुवनोल्लङ्घनायैव त्रिविक्रम इवोद्यते ॥ १३५ ॥
राघवेणाभ्यनुज्ञातमथ कैलाससंनिमम् ।
जगाहे गगनं वेगात्पुप्पन कीर्णपुष्पकम् ॥ १३६ ॥
जबोद्धृतपताकेन केतुना पुप्पकं दिशाम् ।
चक्रे रत्नांशुमायूरव्यंजिनेनैव जीवनम् ॥ १३७ ॥
पुष्पकेन ब्रजबामो व्योग्नः क्ष्मामवलोकयन् ।
जगाद जानकी दन्तज्योत्स्नारञ्जितदिङ्मुखः ॥ १३८ ॥
एतदायोधनं यत्र सीते ते निधनं गताः ।
इन्द्रजित्प्रमुखा वीरास्तदर्थे क्षणदाचराः ॥ १३९ ।।


१. 'व्यजनेनेव वीजनम्' इति स्यात.