पृष्ठम्:रामायणमञ्जरी.pdf/४१२

पुटमेतत् सुपुष्टितम्
४०३
रामायणमञ्जरी।


अयं तरङ्गसंघट्टविस्फुटः शुक्तिमौक्तिकैः ।
व्यक्ताट्टहासो जलधिर्लङ्काविभ्रमदर्पणः ॥ १४० ।।
अयं स पौलस्त्य इवोग्रसत्वः क्रान्तोऽम्बुधिर्मारुतनन्दनेन ।
उल्लोलदोलावलयेन यस्य लङ्कावधू ति दुकूलिनीच ॥ १४१ ।।
अयं स सेतुर्गिरिभिर्निबद्धः सीमन्तिताम्भोधिरिवावभाति ।
यशांसि येन प्लवगर्षभाणां भुजोर्जितानां सततं तरन्ति ॥ १४२ ॥
वेलावने श्यामलतालतालीतालीसहिन्तालतमालयाली ।
भात्यस्य भर्गाग्निपतङ्गवृत्तेधूमावली वासमसायकस्य ।। १४३ ।।
सोऽयं गिरीन्द्रः सुमहान्महेन्द्रः क्लान्तः कपीन्द्रेण विलङ्घनेऽब्धेः ।
मानोन्नतः साधुरिवाकुलीनो याच्या हि सा खर्वशिरा बभूव ॥१४॥
एतन्महन्माल्यवतो महाद्रेः संदृश्यते शृङ्गमनङ्गरङ्गम् ।
यत्कन्दरे वानरराजजुष्टा रनोज्ज्वला राजति राजधानी ॥ १५ ॥
त्वया विहीनेन मयास्य सानौ कृच्छ्रेण पीतो विधिनोपरीतः ।
वियोगमुह्यन्मनसाप्यकाले कालः सकालो नवमेघकालः ॥ १४६ ।।
सेन्द्रायुधान्यम्बुदमण्डलानि नृत्यन्मयूराणि च काननानि ।
स्मृत्वा ममाद्याप्यधिवासलीनं वियोगदुःखं न जहाति चेतः॥१४७॥
एतत्तदम्भोजरजःपिशङ्गं पम्पासरस्मारसनादहृद्यम् ।
नीता निशास्त्वद्विरहे मयास्य तीरे वियुक्तैः सह चक्रवाकैः ॥ १४८ ॥
सोऽयं जनस्कारनिवासपूज्यो वनस्पतिर्यत्र स गृध्रराजः ।
हतस्त्वदर्थे जनसाधुवादं शृणोति सर्वत्र यशःशरीरः ॥ १४९ ॥
मुनेरगस्त्यस्य पवित्रकीर्तेरतपःपवित्रस्य तथायमत्रेः ।
पुण्याश्रमस्तीव्रभवाध्वतापः श्रमापहस्त्यक्तविरोधसत्वः ॥ १५० ।।
सोऽयं गिरिनिरिधौतसानुः संदृश्यते जानकि चित्रकूटः ।
बभूव सौजन्यसुधाकरेण समागमो मे भरतेन यत्र ।। १५१ ।।
अग्र्यं विभात्यग्रकलत्रमधेस्त्रिमार्गगा स्वर्गनिसर्गमार्गः ।
यस्यां त्रिलोक्याः कथयत्यजस्रं पवित्रतां त्र्यम्बकमौलिमाली ॥ १५२ ।।