पृष्ठम्:रामायणमञ्जरी.pdf/४१३

पुटमेतत् सुपुष्टितम्
४०४
काव्यमाला।


इथं कलिन्दाद्रिगजेन्द्रसान्द्रमदाम्बुशोभां यमुना विभर्ति ।
तरङ्गिणीभूपितमध्यदेशा रोमावलीवावनिनायिकायाः ॥ १५३ ॥
अत्राश्रमो विश्रमहेतुरक्ष्णां पुण्यो भरद्वाजमुनेविभाति ।
यस्याविदूरे नगरी गुहस्य विलोक्यते प्रीतिरिवाक्षया मे ॥ १५४ ॥
इयं सरित्सा सरयूरयोध्यावधूनिबद्धा मणिमेखलेच ।
करोति वेल्लत्कलहंसमालाकोलाहलैविभ्रमशिञ्जितानि ॥ १५५ ।।
एषाप्ययोध्या रघुराजधानी स्फारस्फुटस्फाटिकसौधभाभिः ।
भात्युल्लिखन्ती निखिलं खमुच्चैर्मूर्तेव राज्ञो भरतस्य कीर्तिः ॥ १५६॥
उक्त्वेति रामः स्वपुराप्तकामस्तूर्ण विमानादवरुह्य वीरः ।
ज्ञानेक्षणं ज्ञातसमस्तवृत्तं नत्वा भरद्वाजमुनि प्रतस्थे ।। १५७ ।।
इति पुनराख्यायिकम् ॥७॥
सत्यः समुद्भूतविकासपुष्पाः फलाकुलास्तस्य पुरः समस्ताः ।
अश्रान्तसंतोषवसन्तकान्ता वृक्षा भरद्वाजवराबभूवुः ॥ १५८ ॥
निशम्य तस्मात्कुशलं गुणाब्धेः कृतं च दीप्तं भरतस्य राज्ञः ।
पुनः प्रहर्षाय समीरसूनुं मनःसमानं विससर्ज वक्तुम् ॥ १५९ ॥
गत्वा ततो राघवशासनेन कपिः पितुः स्वस्य गति क्षणेन ।
गुहाय सर्वं विनिवेद्य वृत्तमवाप ध> भरतस्य धाम ॥ १६० ॥
स तं निशातव्रतकर्षिताङ्गं ददर्श दर्शोदितचन्द्रतुल्यम् ।
जटाधरं राज्यमिवाभिरामं रामं विना प्रव्रजितं वनान्ते ॥ १६१ ॥
निवेद्य तस्मै निरवद्यवृत्तेर्वृत्तं समस्तं रघुनन्दनस्य ।
सीतावियोगव्यसनार्तिकृच्छ्रं दशाननोच्छेदभयोजितं च ॥ १६२ ॥
प्राप्तं च सुग्रीवविभीषणाद्यैर्जयोदयश्रीसचिवैः सहैव ।
सीतासहायं तमुदारशीलं कपिप्रवीरो विरराम वाक्यात् ॥ १६३ ।।
श्रुत्वा समुत्तीर्य बनवतं तं समागतं प्रातरमात्तजीवः ।
नवेन हर्षेण निरुद्धमूर्तिनिस्पन्दमूर्तिर्भरतो वभूव ॥ १६४ ॥


२.'वृ' शा०. ३. "प्त' शा.. १.रः प्रका' शा.