पृष्ठम्:रामायणमञ्जरी.pdf/४१४

पुटमेतत् सुपुष्टितम्
४०५
रामायणमञ्जरी।


स धैर्यमासाद्य शनैः समस्तं पुनर्जगज्जातमिवाकलव्य ।
हर्षाश्रुसंपूर्णविलोचनाग्रः स्पृशन्करायेण कपिं जगाद ॥ १६५ ॥
दिष्ट्या स देवः कुशली हतारिस्त्वत्तः श्रुतः स्वं विषयं प्रविष्टः ।
किं ते प्रियाख्यानमुखस्य मूल्यं कोटीसहस्राणि ददानि हेम्नः ॥१६६।।
सर्वात्मना वर्षशतादपीह जीवन्तमायाति नरं प्रहर्षः ।
इत्येष सत्यः किल लोकवादः कल्याणशंसी प्रतिभाति मेऽद्य ॥१६७||
उक्त्वेति सर्वाः प्रकृतीनियोज्य पुरोत्सवालंकृतिसस्क्रियासु ।
सामात्यभृत्यो जननीजनेन सार्धं प्रतस्थे भरतोऽग्रजाग्रम् ॥ १६८ ॥
इति भरतानन्दः ॥ ८॥
स वानरानीकमहाधिमध्ये दृष्ट्वा समायान्तमनन्तवीर्यम् ।
मान्यं विमानस्थगिताम्बरायं रामं प्रहृष्टः प्रणनाम दूरात् ॥ १६९ ।।
तमादराद्दीर्घतरप्रवाससमागतौत्सुक्यपरीतचेताः ।
रामः सरामोऽप्यविमानशृङ्गमुत्सङ्गसक्तं मुहुरालिलिङ्ग ॥ १७० ॥
ततः समुत्सृज्य विमानमुच्चैः स्वयं कुवेराय विसृज्य तच्च ।
वशिष्टमाप्तं पुरतो ववन्दे रघूद्वहः स्वं जननीजनं च ।। १७१ ॥
निवेदिते न्यास इव स्वराज्ये रामस्य हर्षाभरतेन राज्ञः ।
समुच्चचारासमसाधुचादैर्जनस्य सौजन्यगुणप्रबादः ॥ १७२ ॥
गुणप्रकर्षे भरतस्य तत्र सौभ्रात्रजे राघववर्ण्यमाने ।
जनस्तथेत्याह विलजिताभ्यामन्यन्न सुग्रीवविभीपणान्याम् ॥ १७३ ।।
यथोचितं नूतनसंगमेन हृष्टाः परिष्वज्य मिथः प्रणामैः ।
ते भ्रातरस्ताश्च परं जनन्यः सीता च सर्वे च चिरं ननन्दुः ॥१७॥
पौलस्त्यकारागृहवन्धमुक्तनाकोकसां हर्पफलैः कलत्रैः ।
आकीर्यमाणः कुशुमैविवेश ततः पुरीं स्वां रघुराजचन्द्रः ॥ १७५ ।।
इति भरतसमागमः ॥९॥
स्नाता विमुक्तव्रतकेशबन्धाः पुप्पोज्ज्वला रत्नविभूपिताश्च ।
ते राघवास्तत्र चभुर्वसन्ते वृक्षा इवाप्तान्तरुणस्वभावन् ॥ १७६ ।।


१. 'मी' शा. २. 'वि' शा०.