पृष्ठम्:रामायणमञ्जरी.pdf/४१५

पुटमेतत् सुपुष्टितम्
१०६
काव्यमाला।


प्रसादिता भूषणरत्नमाल्यैः कौशल्यया मैथिलराजपुत्री ।
लतेव तन्वी नवचैत्रलक्ष्म्या विभ्राजिता चारुतरा बभूव ॥ १७७ ॥
ततः कपीन्द्रस्य गिरा चतुर्भ्यो रत्नाकरेभ्यः सलिलेन पूर्णान् ।
आजग्मुरादाय सुवर्णकुम्भान्नदीशतेभ्यश्च तदङ्गदाद्याः ॥ १७८ ॥
वसिष्ठमुख्यैर्मुनिभिः समस्तैरथाभिषिक्तो विधिना निजेन ।
रत्नासने शासनसंविभक्तसमान्तचक्रः स रराज राजा ॥ १७९ ॥
यथैष रामश्चरिताभिरामस्तथाविधं नैव नृपं स्मरामः ।
विलोक्य रामस्य महाभिषेकमित्यूचिरे खे सुरसिद्धसंघाः ॥ १८० ॥
लक्ष्मीप्रहर्षस्मितचारु तस्य च्छत्रं यशःखच्छमतुच्छकीर्तेः ।
सानन्दशत्रुघ्नधृते रराज राज्याम्बुधः फेणमहाट्टहासः ॥ १८१ ।।
स वीज्यमानः सितचामराभ्यां हर्षेण सुग्रीवविभीषणाभ्याम् ।
बभौ शशाङ्कच्छविलान्छनाभ्यां नीलाम्बुदाभ्यामिव शैलराजः॥१८२॥
प्रावारकेवूरमहाहहारविभूषणापूरितपात्रहस्ताः ।
सुरासुरेन्द्रैः प्रहिताः समुद्रमुख्यास्तमव्यग्रतयोपतस्थुः ॥ १८३ ॥
ततो ददौ दिव्यविभूषणानि रामो यथार्थ हरिपुंगवेभ्यः ।
यैराबभुर्भूधरविग्रहास्ते मेधा इवेन्द्रायुधसंविभक्ताः ॥ १८४ ॥
विमुच्य हारं हरिणायताक्षी मतेन पत्युः प्रददौ च वाढम् ।
स तेन संपूर्णतुषाररश्मितारेण हारेण रराज वीरः ॥ १८५ ॥
क्षीरेण मन्थोत्थितफेनहाससमुल्लसत्कान्तिरिवामृतान्धिः ।
ततः कृतार्थः सुहृदर्थसिद्धिः संपूर्णमानः प्लवगप्रवीरः ॥ १८६ ।।
रामं समामन्य ययुः पुरी खां संपूर्णमाना दिवि देवसंघाः ।
सौमित्रिरयोपितयौवराज्यं प्राप्यं न जग्राह यदाथितोऽपि ॥ १८७ ।।
तदा नियुक्तः प्रणयेन राज्ञा निदेशकारी भरतः प्रपेदे ।
सधर्ममूलः शतयज्ञशाखः सत्यप्रसूनः सितकीर्तिपुष्पः ।
गुणद्विरेफो विरराज रा""जसद्रुमस्तापहरः प्रजानाम् ॥ १८८॥


१. 'ता' शा०. २. 'ग्या शा०.