पृष्ठम्:रामायणमञ्जरी.pdf/४१६

पुटमेतत् सुपुष्टितम्
४०७
रामायणमञ्जरी।


स्वर्गोपमा यदभवत्सकला धरित्री
देवानुकारिचरितो यदभूजनश्च ।
कल्पद्रुमा यदभवन्सकलाश्च वृक्षा
राजा प्रजापतिकृताभिनवस्थितिश्च ।। १८९ ॥
तस्यादरः सुचरितेन सितातपत्रे
निर्व्याजसत्वविभवेषु न चामरेपु ।
आसीज्जनातिहरणेषु न संचयेषु
धर्मोज्ज्वलेषु च गुणेषु न भूषणेपु ॥ १९० ॥
त्यागेन वित्तं प्रशमेन विद्या शीलेन रूपं क्षमया प्रभावः ।
अश्लाघया तेन गुणाश्च सर्वे विभूषिताः सत्वविभूपणेन ॥ १९१ ।।
स्वच्छाशये कुवलयाभरणे विचित्र-
शब्दैः सदा द्विजवरैरुपजीव्यमाने ।
विभाजते गुणगणैः कृतसंनिधानो
यस्मिन्नवाप कमलाकरनिति श्रीः ॥ १९२ ।।
नृपतिमुकुटरने राघवे शासति क्षमा
गुणगणपरिपूर्णः सर्वसंपत्समृद्धः ।
समुचितनिजकर्मा धर्ममार्गप्रवृत्तः
सुतपरिजनयुक्तः प्राज्यजीवो जनोऽभूत् ॥ १९३ ॥
इति रामाभिषेकः ॥ १० ॥




उत्तरकाण्डः ।



जितं भगवता तेन हरिणा लोकधारिणा ।
अजेन विश्वरूपेन निर्गुणेन गुणात्मना !॥ १ ॥
शरांशुनिहितारातितिमिरं तेजसां निधिम् ।
राज्योदयस्थं मुनयः काकुत्स्थं द्रष्टुमाययुः ।। २ ।।
अत्रिर्वशिष्ठः पुलहः कश्यपो गोतमस्तथा ।
च्यवनो व्याघ्रकश्चैव देवलो रोमहर्षणः ॥ ३ ॥