पृष्ठम्:रामायणमञ्जरी.pdf/४१७

पुटमेतत् सुपुष्टितम्
४०८
काव्यमाला।


कश्यपो दीर्घतपसः पाराशर्यः पराशरः ।
विश्वामित्रोऽथ जाबालिर्भारद्वाजश्च शौनकः ॥ ४ ॥
सनन्दः पिप्पलादश्च लोकाक्षः कपिलस्तथा ।
आपस्तम्भः सुमन्तुश्च बौधायनवलायनौ ॥ ५ ॥
ऋष्यशृङ्गोऽथ कुशिकः गर्गवत्ससनातनाः ।
एते ते मुनयः पूज्याः पृथग्द्रव्यादिसंचयाः ॥ ६ ॥
पूजितास्ते विधानेन प्रधानेन पुरोधसा ।
हेमरत्नासनजुषः प्रणतं राममूचिरे ॥ ७ ॥
दिष्ट्या स निहतो वीर रावणः सानुगस्त्वया ।
स्मृतेऽपि यस्मिन्मुञ्चन्ति न संत्रासं दिवौकसः ॥ ८॥
दिष्ट्या कुशलिनं राम पश्यामस्त्वां हताहितम् ।
यस्येयं भुनवीर्येण पुनर्जाता जगत्रयी ॥९॥
धर्मासक्तधियो धाम्नां निधयो विधयः स्थितेः ।
त्वद्विधाननुजायन्ते लोकत्राणाय साधवः ॥ १० ॥
रक्ष्यते त्वादृशैरेव मार्गः स्वौकसां हितैः ।
क्रमैस्त्रिविक्रमस्येव त्रैलोक्याक्रमणक्षमैः ॥ ११ ॥
अद्भुतं त्वत्प्रभावेण स्वयमेतत्प्रदर्शितम् ।
महाब्धौ सेतुबन्धश्च वधश्वेन्द्रजितो युधि ॥ १२ ॥
कम्पं यत्कीर्तने वक्ति खुरस्त्रीरशनारवः ।
वधादिन्द्रजितस्तस्य जातः कस्य न विस्मयः ॥ १३ ॥
धनुस्त्रैलोक्यरक्षार्थं यज्ञार्थमखिलं धनम् ।
जीवितं साधुवादार्थमहो श्लाध्यं तब त्रयम् ॥ १४ ॥
इत्युक्ते मुनिचक्रेण शक्रजिद्वधविस्मयम् ।
उवाच विनयानम्रः काकुत्स्थस्तान्सकौतुकः ॥ १५ ॥
कुम्भकर्णदशग्रीवमुखेभ्योऽभ्यधिकः कथम् ।
इन्द्रजित्प्रवरश्चास्य कीदृशो वाभवद्वरः ।। १६ ॥