पृष्ठम्:रामायणमञ्जरी.pdf/४१८

पुटमेतत् सुपुष्टितम्
४०९
रामायणमञ्जरी।


प्रणयादिति पृष्टेषु राघवेण महर्षिषु ।
त्रिकालज्ञ ऋषिः श्रुत्वा प्रहसन्दिव्यलोचनः ।
मुनिर्जगादागस्त्यस्तं दक्षिणाशाविशेषकः ॥ १७ ॥
मेरुपार्श्वे तपस्तेपे पुरा कृतयुगे मुनिः ।
तृणाङ्गेराश्रमे पुण्ये पुलस्त्यो ब्रह्मणः सुतः ॥ १८ ॥
तं देशं सुरसिद्धर्पिराजर्षिवरकन्यकाः ।
क्रीडन्त्यः काञ्चनलता कान्तं सततमाययुः ॥ १९ ॥
मत्वा तास्तपसो विघ्नं पुनः प्रोवाच संयमी।
ममाश्रमं या प्रविशेत्सा गर्भ धारयेदिति ॥ २० ॥
श्रुत्वैतत्कन्यकाः सर्यास्तं देशं नाययुः पुनः ।
तृणविन्दोस्तु राजर्षेर्न तच्छुश्राव कन्यका ॥ २१ ॥
सा सखीदर्शनरसा तं देशं हरिणेक्षणा।
मुनिं खाध्यायसंसक्तं ददर्शाभ्येत्य निर्भया ॥ २२ ॥
तस्य श्रुतिं श्रुतिसुखामाकर्ष्यालोक्य चाकृतिम् ।
लेभे वसन्तवल्लीव प्रकामकमनीयताम् ॥ २३ ॥
ततः सा व्यक्तसंदर्भगर्भजम्बालमस्थितिः ।
जगामापाण्डुरमुखी लज्जिता पितुराश्रमम् ॥ २४ ॥
राजर्षिर्ध्यनयोगेन सर्व विज्ञाय दिव्यधीः ।
पुलस्त्यायैव तां गत्वा ददौ भिक्षामिवात्मजाम् ॥ २५ ॥
तस्यामजनयत्पुत्रं स मुनिविश्वविश्रुतम् ।
श्रुतिश्रवणजन्मानं नाना विश्रवसं सुतम् ॥ २६ ॥
पितुः समानचरितः स कालेन महातपाः ।
भरद्वाजात्मजां कान्तां पत्नी प्राप पतिव्रताम् ।। २७ ॥
सा तस्मादुचितं पुत्रं पवित्रचरितं सती।
लेभे वैश्नवणं नाम तुल्यं विश्रवसो गुणैः ॥ २८ ॥


१. 'म' शा०.