पृष्ठम्:रामायणमञ्जरी.pdf/४२०

पुटमेतत् सुपुष्टितम्
४११
रामायणमञ्जरी।



स त्वया शिशुरुत्सृष्टः संध्यारुण इवांशुमान् ।
निक्षिप्य वदने पाणि रुरोदाम्वुदनिस्वमः ॥ ११ ॥
व्रजन्गगनमार्गेण देवस्तं वृषवाहनः ।
ददर्श सह पार्वत्या भगवान्भूतभावनः ॥ ४२ ॥
कारुण्यादथ रुद्राण्या स्वयमभ्यर्थितः शिशोः ।
पुरामाकाशगं प्रादादमरत्वं च शंकरः ॥ ४३ ॥
अम्बिकानुग्रहादुग्रतेजः शक्तिपराक्रमः ।
जातमात्रः प्रववृधे ततः प्रभृति राक्षसः ॥ ४४ ॥
स सुकेशाभिधः श्रीमान्राक्षसेन्द्रो वरोऽर्जितः ।
विश्रुतस्त्रिषु लोकेपु हरस्यानुचरोऽभवत् ॥ १५ ॥
ग्रामणी नाम गन्धर्वस्तस्मै देववती सुताम् ।
दत्वा कृतार्थमात्मानं भेने गिरिशगौरवात् ॥ ४६॥
बभूवुस्तनयास्तस्य तस्याममिप्रभास्त्रयः ।
माल्यवांश्च सुमाली च माली च बलशालिनः ॥ ४७ ॥
सर्वभूतैरजय्यास्ते तपसा ब्रह्मणो वरात् ।
अमर्त्यचक्रमाक्रम्य चक्रुर्विस्मृतविक्रमम् ॥ ४८ ॥
ते दुर्गमा पुरी पूर्वनिर्मिता विश्वकर्मणा ।
लङ्कां तद्वचसा प्रापुः शङ्कां खिन्नां समन्ततः॥४९॥
तस्यां वसद्भिस्तैर्दीप्तप्रतापैर्विजिताः सुराः ।
ययुः स्वर्ग समुत्सृज्य प्राणरक्षाकृतक्षणाः
गन्धर्वपुत्रिकास्तिनः प्रापुरते दीप्तचन्द्रिकाः ।
विभवे सर्वरत्नानामयतेनैव संगमः ।। ५१ ॥
तासां तु सुकृती नाम ज्येष्ठा माल्यवतः प्रिया ।
पुत्रानजनयद्वीरान्युधि ये निहितास्त्वया ॥ ५२ ।।
वज्रमुष्टिविरूपाक्षः सुप्तन्नो दुर्मुखस्तथा ।
मद्गुमान्यज्ञकोपश्च कन्या चैकानिलाधिकाम् ।। ५३ ।।
सुमाली केतुमत्याश्च पुत्रान्प्राप्य बलाधिकात् ।
प्रहस्तः कम्पनश्चण्डो विकटः कङ्कटामुखः ॥ ५४ ॥