पृष्ठम्:रामायणमञ्जरी.pdf/४२१

पुटमेतत् सुपुष्टितम्
४१२
काव्यमाला।


धूम्राक्षः कम्पनो हादी सुपार्श्वः प्रघसस्तथा ।
हासवर्णश्च बलवानिति तुल्यपराक्रमाः ॥ ५५ ॥
पुष्पोत्कटा केकसी च बाका कुम्भीरसा तथा ।
चतस्रः कन्यकाः श्लाघ्या बभूवुर्मुगलोचनाः ॥ ५६ ॥
अभवन्वसुधाख्यायां चत्वारो धर्मवर्तिनः ।
अनिलानिलसंपातिहराख्या मालिनः सुताः ॥ ५७ ॥ .
एतैर्विभीषणामात्यैः सत्वगाम्भीर्यसागरैः ।
यशश्च युद्धविपुलं प्राप्तं दुष्कर्म संस्कृतात् ॥ ५८ ॥
एवं प्रविसृते तेषामक्षये रक्षसां कुले ।
सुराणां संचुकोच श्रीः पद्मिनीव हिमाहता ॥ ५९ ॥
ब्रह्मयज्ञद्विषां तेषां भयेन महतार्दिताः।
निदशाः शरणं जग्मुर्देवदेवं पिनाकिनम् ।। ६० ॥
पक्ष्मपातात्सुकेशस्य जगतामप्यनुग्रहात् ।
दोलायितमनाः क्षिप्रं तानुवाच वृषध्वजः ॥ ६१ ॥
ते सुकेशस्य तनयाः कथं वश्याः स्वयं मम ।
कार्येऽस्मिन्कुशलो विष्णुरर्थ्यतामसुरान्तकः ॥ ६२ ।।
अथ त्रिनेत्रस्य गिरा गीर्वाणा देवमच्युतम् ।
विष्णुं शरणमभ्येत्य राक्षसेभ्यो भयं जगुः ॥ ६३ ॥
ततस्तेषां प्रपन्नानामभयं भूतभृद्विभुः ।
ददौ नारायणो येन तत्यजुर्मनसो ज्वरम् ॥ ६४ ॥
चारैस्त्रिदशवृत्तान्तं सर्वं विज्ञाय माल्यवान् ।
उवाच भ्रातरौ धीमानिति चिन्ताविचक्षणः ।। ६५॥
श्रुतमस्माभिरन्विष्य यथा देवेन चक्रिणा ।
दत्तमस्मद्भया नामभयं त्रिदिवौकसाम् ॥ ६६ ॥
अस्मदभ्यधिकः पूर्व येन ते दानवर्षभाः।
प्रतिविम्बभयेनेव चक्रधारां प्रवेशिताः ॥ ६७ ॥


१. 'क्षया शा०. २. 'ध्या' शा०.