पृष्ठम्:रामायणमञ्जरी.pdf/४२३

पुटमेतत् सुपुष्टितम्
४१४
काव्यमाला ।


तेनैव सहितं योद्धं जग्मतुस्तौ सुरालयम् ॥ ८० ॥
सुकेशितनयैर्वीरैर्निरुद्ध स्वर्गवम॑नि ।
उत्पातशतसंबाधा चकम्पे भुवनत्रयी ॥ ८१ ॥
ततो नवघनश्यामस्तडित्पुञ्जोपमांशुकः ।
ऊह्यमानः सुपर्णेन सपक्षणेव मेरुणा ॥ ८२ ।।
शक्रचापगदाखड्गप्रभापरिकरैः करैः ।
किरन्निव प्रतापानि मुरारिः प्रत्यभाषत ॥ ८३ ॥
अथ क्षपाचरोत्सृष्टशरनीहारपीडिताः ।
भीता इव ययुः क्वापि निरालोका दिशो दश ॥ ८४ ॥
ततो युद्धाब्धिपूर्णेन्दुरट्टहासो जयश्रियः ।
ननाद विष्णुना शङ्खः प्राणेन परिपूरितः ॥ ८५ ॥
तेनायुधानि दीप्तानि शब्देन क्षोभकारिणा ।
घट्टितानीव चेतांसि पेतुर्मूर्तानि रक्षसाम् ॥ ८६ ॥
ततो विविशुराधान्ताः शरीराणि सुरद्विषाम् ।
शराः साङ्गसमुद्गीर्णाः प्रदीप्ताः प्राणहारिणः ॥ ८७ ।।
प्रभन्ने राक्षसवले तायपक्षानिलाहते ।
मेघसङ्घ इव सस्ते त्रस्ते ग्रस्त इवेषुभिः ॥ ८८॥
सुमाली विष्णुमभ्येत्य तूर्णं निर्विविरैः शरैः ।
अदृश्यं विदधे व्याप्तं महाद्रुममिवाण्डजैः ॥ ८९ ॥
ततः सुमालिसूतस्य शरेण रुचिरं शिरः ।
हरिर्जहार येनासौ हृतो दूरं ययौ हयैः ॥ ९० ॥
राक्षसे विद्रुते तस्मिन्मालिनः शरवर्षिणः ।
रथं धनुः किरीटं च चिच्छेद मधुसूदनः ॥ ९१ ॥
विरथः स समादाय दीप्तहेमाङ्गदां गदाम् ।
जधान गरुडं मूर्ध्नि येनाभूत्स पराङ्मुखः ।। ९२ ॥


१.'च' शा०. २. 'तत्रायुधानां दीप्तानां शा०. ३. 'वाण्डजैः' शा.