पृष्ठम्:रामायणमञ्जरी.pdf/४२५

पुटमेतत् सुपुष्टितम्
५२६
काव्यमाला ।


स दीप्तशूलकपिलः शूलपाणिरिवापरः ।
चैनतेयमभिद्रुत्य मुष्टिना मूयंताडयत् ॥ १०५॥
क्रुद्धस्याथ सुपर्णस्य पक्षवातेन राक्षसाः ।
सुमाल्यमाल्यवान्मुख्याः क्षिप्ता जग्मुर्दिशो दश ॥ १०६॥
ततो लङ्कां परित्यज्य कैटभारिभयार्दिताः ।
पातालं व्यालकलिलं विविशुस्ते निशाचराः ॥ १०७ ॥
इति राक्षसभङ्गः ॥ ३ ॥
एते निशाचरा घोराः ख्याताः सालकटाः कटाः ।
पौलस्त्यास्तु परे विष्णुमूर्तिना ये त्वया हताः ॥ १०८ ।।
ततः कदाचित्पातालादुद्गतोऽम्बुधिसंनिभः ।
दीप्तः कुण्डलकेयूररत्नांशुशरकार्मुकः ॥ १०९ ॥
आदाय यौवनवतीं तनयामायतेक्षणाम् ।
चचार चिन्ताकुलितः सुमाली भूतले स्वयम् ॥ ११० ॥
स ददर्श समायान्तं पुष्पकेन धनाधिपम् ।
ऐश्वर्यमिव साकारं स्पृहणीयं शरीरिणाम् ॥ १११ ॥
पुलस्त्यजं गुरुं द्रष्टुं तं वजन्तं विलोक्य सः ।
सुतामुवाच संजातस्तनलज्जानताननाम् ॥ ११२ ॥
पुत्रे प्रधानकालस्ते तारुण्येन सहामुना ।
करोम्युपेक्षितश्चिन्तां ऋणशेष इवैष नः ॥ ११३ ॥
यचते नाधिकाः कन्यां हीनेभ्यो दीयते कथम् ।
तूर्णे प्रयाति कालश्च धिक्कन्याजन्म दुःखदम् ॥ ११४ ॥
आशेव सहसा वृद्धिं प्रयाता शोककारिणी ।
कष्टं कन्यावमानाय सेवेव महतामपि ॥ ११५॥
येन नैव कृता याना जाता यस्य न कन्यका ।
स्वाधीना यस्य वृत्तिश्च धन्या जीवन्ति ते त्रयः ॥ ११६॥
पितुर्मातुश्च दुःखाय यत्रं च प्रतिपाद्यते ।
कन्या करोति संदेहदोलारूढं कुलत्रयम् ॥ ११७ ॥


१. 'स्मै' शा..