पृष्ठम्:रामायणमञ्जरी.pdf/४२६

पुटमेतत् सुपुष्टितम्
४१७
रामायणमञ्जरी।


सा त्वं गत्वानवद्याङ्गि स्वयं विश्रवसं मुनिम् ।
वरदं वरय प्रीत्या यस्यायं धनदः सुतः ॥ ११८ ॥
इति पित्रा समादिष्टा सा प्रविश्य तपोवनम् ।
लज्जानता मुनेरग्रे तस्थौ कुवलयेक्षणा ॥ ११९ ॥
तामुवाच मुनिर्दृष्ट्वा रूपलावण्यविस्मितः ।
कस्य त्वं चन्द्रवदने किमर्थं वनमागता ॥ १२० ॥
सावदद्भगवन्सर्वं जानीहि ज्ञानचक्षुषा ।
कथं नु त्वद्विधस्याग्रे वक्तुं कन्या प्रगल्भते ॥ १२१ ॥
इत्युक्तः स तया ध्यानायोगेन ज्ञाततत्कथाः ।
तामूचे विश्रवाः सुश्रु जातं यत्ते समीहते ॥ १२२ ॥
दारुणे मां मुहूर्तेऽस्मिन्संध्यायां त्वामुपस्थिता ।
तस्मात्ते दारुणाचारः क्रूरः पुत्रो भविष्यति ॥ १२३ ॥
श्रुत्वैतत्साब्रवीत्कान्ता प्रणिपत्य महामुनिम् ।
कथं मे त्वत्प्रसादस्य सदृशो दारुणः सुतः ।। १२४ ॥
तामुवाच मुनिः प्रीत्या पश्चिमस्ते भविष्यति ।
असूत तनयं श्यामं मणिवाक्योर्जिताशयम् ।
ब्रह्मण्यो गुणवान्पुत्रः सदाचारो वरानने ॥ १२५ ॥
इति पुष्पोत्कटा प्रीत्या मुनिना भापिता रहः ।
कालेन कालसंकाशमसूत सुतमुत्कटम् ॥ १२६ ॥
दशास्यो विंशतिभुजो दीप्तास्ये कजलविपि ।
उत्पातसदृशे तस्मिञ्जाते जगदकम्पत ॥ १२७ ॥
वर्धमाने दशग्रीवे घोररूपा क्षपाचरी ।
अतिप्रमाणमपरं कुम्भकर्णमजीजनत् ।। १२८ ॥
पश्चिमोऽप्यभवत्तस्या यथोक्तो मुनिना सुतः ।
सदाचार इव श्लाध्यः सत्वशीलो विभीषणः ।। १२९ ॥


१. 'तमूर्जवलमुत्क' शा.