पृष्ठम्:रामायणमञ्जरी.pdf/४२८

पुटमेतत् सुपुष्टितम्
४२९
रामायणमञ्जरी।


अमरत्वं ददौ तस्मै धर्मप्रीत्या पितामहः ।
शीलेन लभ्यते सर्वं याच्ञा लज्जैव केवलम् ॥ १४३ ।।
असुराः कुम्भकर्णस्य वरदानोद्यतं ततः ।
ऊचुश्चतुर्मुखं नास्सै बरो देयस्त्वया विभो ।। १४४ ॥
त्रैलोक्यं भक्षयन्नेष क्रूरो द्ब्रह्मर्षिकण्टकः ।
वरव्याजेन शापोऽस्य दीयतां विश्वशान्तये ॥ १४५ ॥
इत्यर्थितो सुरैर्ब्रह्मा स्मृत्वा देवीं सरखतीम् ।
जिह्वाग्रे कुम्भकर्णस्य विवदे व्यक्तवादिनीम् ॥ १४६ ॥
ततो वरं गृहाणेति खयमुक्तः प्रजासृजा ।
कुम्भकर्णोऽवदद्देव निद्रा मे चिरमीप्सिता ॥ १४७ ॥
षड्भिर्मासैः प्रबुद्धस्य दिनमेकं तु भोजनम् ।
ममास्त्वित्यर्थितस्तेन तथेत्युक्त्वा ययौ विधिः ॥ १४८ ।।
प्रजापतौ चरान्दत्वा देवैः सह तिरोहिते।
नोक्तं युक्तं भयेत्यासीत्कुम्भकर्णोऽतिदुःखितः ॥ १४९ ॥
एवं लब्धवराः सर्वे भ्रातरस्ते क्षपाचराः ।
श्लेष्मान्तकवनं गत्वा प्रहृष्टा रेमिरे चिरम् ॥ १५० ।।
श्रुत्वा लब्धवरान्वीरान्दौहित्रान्वलशालिनः ।
उदतिष्ठत्स पातालात्सुमाली च समाल्यवान् ॥ १५१ ॥
इति पौलस्त्योत्पत्तिः ॥ ४ ॥
प्रहस्तमारीचमुखैः सह कालकटङ्कटाः ।
ते दशग्रीवमाश्रित्य ननन्दुनिर्भयाः सुखम् ।। १५२ ।।
सानुगस्त्वं परिप्वज्य जगाद दशनांशुभिः ।
सुमाली मालिनं मानं कुलस्य क्षालयन्निव ॥ १५३ ॥
चतुर्मुखवरावाप्त्या दिष्ट्या पुत्र विवर्धसे ।
दिष्ट्या सनाथाः संवृत्ता वयं विष्णुतिरस्कृताः ॥ १५४ ॥
एकः स एव सुकृती स जातः स च जीवति ।
यस्य नाना समुन्नद्धाः सर्वे जीवन्ति बान्धवाः ॥ १५५ ।।


१. 'त्रैलोक्य' शा०. २. 'त्तिभ्य' शा०. ३. 'भमेलासीयुम्म मा०.