पृष्ठम्:रामायणमञ्जरी.pdf/४२९

पुटमेतत् सुपुष्टितम्
४२०
काव्यमाला ।



वंशमुक्तामणिर्लोके कश्चिदेव स जायते ।
यस्याग्रे याति सकलं कुलमुत्तानपाणिताम् ॥ १५६ ।।
त्रिकूटविकटे लङ्का रत्नहेममयी पुरी ।
अस्माकमभवत्कान्ता संतोषजननी रतेः ॥ १५७ ॥
ममानुजे हते वीरे रणे मालिनि विष्णुना ।
भग्नेष्वस्मासु शून्यां तां लङ्कां वैश्रवणोऽविशत् ॥ १५८ ॥
सास्माकं सततं तात पाताले वसतां सताम् ।
विद्येव धीमतां लङ्कां नापैति हृदयात्क्षणात् ॥ १५९ ॥
श्रुत्वास्माभिर्वरोदारं त्वां विष्णुर्भवसंभवाः ।
त्यक्तैव लङ्का शङ्का च लव्धेव हृदये कृताः ।। १६० ।।
लङ्कां स्फाटिकसौधानां ज्योत्स्नाहासविकासिनीम् ।
निद्रां नायान्ति पाताले सरन्त्यो राक्षसाङ्गनाः ।। १६१ ॥
समुद्रदर्शनालक्ष्यहर्म्यस्थललैलाननाम् ।
लङ्कामितः कथायातां सदा शोचन्ति राक्षसाः ।। १६२ ॥
सा धर्मेण स्वयं प्राप्ता मातामहपुरी त्वया ।
नाहत्येव कुवेरस्तां वृद्धो नववधूमिव ॥ १६३ ॥
सुमालिवचनं श्रुत्वा दशास्यः क्ष्मां विलोकयन् ।
वित्तेशो गुरुराराध्य समभ्येत्य वदन्मुहुः ॥ १६४ ॥
ततः काले सुविपुले याते प्रथितविक्रमम् ।
प्रहस्तः प्रश्रयोपेतं दशग्रीवमभाषत ॥ १६५ ॥
विद्वानिव दुराचारः कदयों धनवानिव ।
न पूजते जनो राजन्सप्रभावो निरुद्यमः ॥ १६६ ।।
सौभ्रात्रं गणयन्कस्सान्निजां लङ्कामुपेक्षसे ।
एकद्रव्याभिलाषेण शत्रुर्वैश्रवणस्तव ॥ १६७ ॥


१. 'भय शा०. २. 'कामप्रकाशिनाम्' शा०. ३. 'गणाननाम्' शा०. ४. 'धनैः राजा' शा..