पृष्ठम्:रामायणमञ्जरी.pdf/४३०

पुटमेतत् सुपुष्टितम्
१२१
रामायणमञ्जरी।


स ते स्निग्धो यदि भ्राता लङ्कां नोज्झति किं स्वयम् ।
य एवावनतां नित्यं विजिगीषुः स बान्धवः ॥ १६८॥
किं न श्रुतं त्वया वीर राज्यार्थे योऽभवत्यः ।
सुरासुराणां भ्रातॄणां पुरा कश्यपजन्मनाम् ॥ १६९ ॥
प्रहस्त्येनेत्यभिहिते क्षणं ध्यात्वा दशाननः ।
तमुवाच रेवोद्भूतलङ्कालाभमनोरथः ।। १७०॥
गत्वा त्वमेव धनदं लङ्कां याचस्व मद्गिरा ।
प्रतिभाप्रभविष्णुस्ते संदेशः कोपयुज्यते ॥ १७१ ॥
इति शासनमादाय प्रहस्तो राक्षसप्रभोः ।
जातपक्ष इव क्षिप्रं जगाम धनदान्तिकम् ॥ १७२॥
स सभाभुवमभ्येत्य देवगन्धर्वसेविताम् ।
पित्रा सह स्थितं देव धनाधिपमभापत ॥ १७३ ।।
श्लेष्मान्तकवनादेत्य त्रिकूटस्स तैटे स्थितः ।
अभिधत्ते दशग्रीवस्त्वां सुमालिमुखैर्वृतः ॥ १७४ ॥
त्वमेव सर्वं जानीषे यथास्माकमिमां पुरीम् ।
परद्रव्यं निजं तावद्यावन्नार्थयते परः ॥ १७५ ॥
साम्नैव त्यज्यतां लङ्का लोभशङ्का निवार्यताम् ।
निरातङ्के कुले चास्मिन्निकलकं यशोऽस्तु नः ॥ १७६ ॥
त्वमेव धनवाल्लोके समृद्धस्त्वत्समोऽस्ति कः ।
दैवायत्तानि वित्तानि भुजाधीनस्तु विक्रमः ।। १७७ ।।
प्रहस्तेनेत्यभिहिते नोचे किंचिदवाङ्मुखः ।
कुवेरः स्वेदसंसिक्तं ललाटं पाणिना स्पृशन् ।। १७८ ॥
ततः प्रहस्तं निर्भय॑ कुपितो विश्रवाः स्वयम् ।
उवाच साममधुरं पुत्रप्रीत्या धनाधिपम् ॥ १७९ ॥
त्यज लक्षामिमां वत्स दुराशामिव पण्डितः ।
गौरवेणाभिजानाति वरदृप्तः स राक्षसः ॥ १८० ॥


१. 'त्स्वयम्' शा०. २.'न' शा०. ३. 'वीरं' शा०. ४. 'वने शा०. ५. 'पुत्र'शा०.