पृष्ठम्:रामायणमञ्जरी.pdf/४३१

पुटमेतत् सुपुष्टितम्
४२२
काव्यमाला।


दर्शने नेत्ररोगात्तः श्रवणे कर्णशूलिनः ।
मूका विनयवाक्येषु भवन्ति विभवस्थिताः ॥ १८१ ॥
काले सुविपुलेऽप्यस्मिन्न स दृष्टो महाशयः ।
यः सोन्मादो न संपद्भिर्विपद्भिर्वा न विक्लवः ॥ १८२ ॥
गौरिवाचाररहितैनिर्विचारैः प्रमादिभिः ।
क्षुद्रैर्गतत्रपैर्वैरं कः कुर्याद्यो न तद्विधः ॥ १८३ ॥
अस्ति चारुतरः श्रीमान्स्फारस्फटितभूधरः ।
लभते तिमिरं यस्य नावकाशं गुहास्वपि ॥ १८४ ।।
शशाङ्कतिलकं कृत्वा तारहारविभूषिता ।
तस्मिन्विलोकयत्येव द्यौर्दर्पणमिवामलम् ॥ १८५ ॥
तटी मन्दाकिनी यस्य कचत्काञ्चनपङ्कजा ।
भाति वक्षसि मालेव लीलालोला महीभृतः ॥ १८६ ॥
तत्रोचितो निवासस्ते विलासवसतेः श्रियः ।
गच्छावः सहितौ क्षिप्रमित्युक्त्वा विरराम सः ॥ १८७ ॥
ततो धनपतिर्गत्वा सद्भृत्यबलवाहनः।
रत्नाङ्कामलकां नाम कैलासे निर्ममे पुरीम् ॥ १८८ ॥
प्रहस्तवाक्याद्विज्ञाय यातं वैश्रवणं स्वयम् ।
अभिषकोत्सवं चक्रे लङ्कां लब्ध्वा दशाननः ॥ १८९ ॥
स ददौ कालखञ्जाय दानवाय निजानुजाम् ।
विद्युज्जिह्वाभिधानाय यत्र शूर्पणवाभिधाम् ॥ १९० ।।
इति लङ्काप्रवेशः॥५॥
ततः कदाचिमृगयारसाकृष्टो दशाननः ।
ददर्श कानने कन्यासहित दानवं मयम् ॥ १९१॥
पौलस्त्येन स पृष्टोऽथ वनवासस्य कारणम् ।
उवाच तस्य भावेन तेजसा तस्य विस्मितः ॥ १९२ ॥


१. 'ननम्' शा. २. 'रत्नाकामलको नाम यत्र सूर्पणखाभिधः' इत्यधिकम्. ३. 'स प्रभावेण शा०.